SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १२॥ कातन्वव्याकरणम् ६. उक्तार्थानामपि प्रयोगो दृष्टः (दु० टी०)। ७. लिङ्गार्थः सत्तेति भाष्यकारमतेऽपि (दु० टी०)। ८. अर्थशब्देन संख्या अभिधेया वस्तुनो लिङ्गवाच्यत्वात् (दु० टी०, वि० प०)। ९. तारकाणां भेदविवक्षा नैव लोके दृश्यते (दु० टी०)। १०. प्रत्यर्थं शब्दनिवेशान्नैकेनानेकार्थाभिधानं स्यात् (दु० टी०)। ११. 'शब्द एकोऽप्यनेकार्थवाचकः' इत्यपरं दर्शनम् (दु० टी०)। १२. लिङ्गं हि वस्तुमात्राभिधायकम्, अन्वयव्यतिरेकाभ्यां तन्मात्रप्रतीतेः (वि० प०)। १३. सर्वनाम्नो बुद्धिस्थवाचित्वात् (क० च०)। [रूपसिद्धि] १-२. उच्चैः। उच्चैस् + सि | नीचैः। नीचैस् + सि । “धातुविभक्तिवर्जम् अर्थवल्लिङ्गम्' (२।१।१) से उच्चैस्, नीचैस्' की लिङ्गसंज्ञा, उच्चस्त्व-नीचैस्त्वरूप. जाति, उन्नत-अवनतरूप द्रव्य लिङ्गार्थ तथा प्रकृत सूत्र द्वारा प्रथमा विभक्ति । "तस्मात् परा विभक्तयः' (२।१।२) से लिङ्ग के बाद विभक्ति का प्रयोग । 'उच्चैस्नीचैस्' की अव्ययसंज्ञा, “अव्ययाच्च" (२।४।४) से सिप्रत्यय का लुक् तथा "रेफसोर्विसर्जनीयः' (२।३।६३) से सकार को विसगदिश । ३-५. वृक्षः। वृक्ष + सि | कुण्डम् । कुण्ड + सि | कुमारी । कुमारी + सि । वृक्ष, कुण्ड तथा कुमारी की लिङ्गसंज्ञा, वृक्षत्व आदि लिङ्गार्थ तथा प्रकृत सूत्र द्वारा प्रथमा विभक्ति । 'वृक्षः' में स् को विसर्ग, 'कुण्डम्' मे मु-आगम-सिलोप एवं 'कुमारी' में सि-लोप । ६-११. द्रोणः।द्रोण + सि |खारी ।खारी + सि | आढकः।आढक + सि |हस्तः। हस्त + सि ।वितस्तिः। वितस्ति + सि । दीर्घम् । दीर्घ + सि । 'द्रोण' आदि की लिङ्गसंज्ञा, परिमाणविशेषरूप लिङ्गार्थ तथा प्रकृत सूत्र से प्रथमा विभक्ति का प्रयोग । १२-१४. काष्ठम् । काष्ठ + सि | घृतम् ।घृत + सि । पलम् । पल + सि | 'काष्ठ, घृत, पल' शब्दों की लिङ्गसंज्ञा, पुंस्त्वादि लिङ्गविशेषरूप लिङ्गार्थ तथा प्रकृत सूत्र से प्रथमा विभक्ति ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy