SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये चतुर्थः कारकपादः । १०७ २. चैत्रेण कृतम् । भूतकाल में करणरूप क्रिया निष्पन्न करने के कारण चैत्र की कर्तृसंज्ञा तथा उसमें तृतीया विभक्ति । दोनों ही उदाहरणों में त-प्रत्यय तथा क्तप्रत्यय द्वारा उक्त न होने के कारण कर्ता में तृतीया विभक्ति होती है ।।२९९। ___३०० कारयति यः स हेतुश्च [२।४।१५] [सूत्रार्थ ] स्वतन्त्र कर्ता को किसी कार्य में नियुक्त या प्रवृत्त करने वाले की हेतुसंज्ञा तथा कर्तृसंज्ञा होती है ।। ३००। [दु० वृ०] तमेव कर्तारं यः कारयति स हेतुसंज्ञो भवति, चकारात् कर्तृसंज्ञकश्च । हारयति, पावयति । हेतुकर्तृप्रदेशाः- “धातोश्च हेतौ" (३।२।१०) इत्येवमादयः । क्रियानिमित्तं कारकं लोकतः सिद्धम् ।।३००। [दु० टी०] कारयति० । अनन्तरत्वादिह कर्ताऽनुवर्तते । स चार्थवशाद् द्वितीयान्त इत्याह - तमेवेत्यादि । यः कारयति क्रियां साध्यभूताम् इत्यर्थायातसंबन्धतया वृत्ती नोच्यते । प्रेषणाध्येषणे कुर्वस्तत्समर्थानि वाचरन् । कतैव विहितः शास्त्रे हेतुसंज्ञां प्रपयते ॥(वा०प०३।७।१२५)। भृत्यादेराज्ञापूर्वको व्यापारः प्रेषणम् ।गुवदिश्च सत्कारपूर्वको व्यापारोऽध्येषणम् । हरति भृत्यः, पुनाति गुरुः। तमन्यः प्रयुङ्क्ते इति हेताविन् । भिक्षा वासयति, कारीषोऽध्यापयति । भिक्षा-कारीषादिरचेतनोऽपि तत्समर्थानि वासाध्ययनसमर्थानि प्रचुरतरव्यञ्जननिर्वातप्रज्वलितादीनि आचरन् साधयन् हेतुकर्तृत्वं लभते इति । ननु प्रेषणादिक्रियायाः कर्तेव हेतुसंज्ञां लभेतेति किं चकारेण समुच्चयार्थेनेति । परत्वाद् हेतुसंज्ञैव स्यादिति चेत्, नैवम् । उभयसावकाशे हि परत्वम् । हेतुसंज्ञा निरवकाशतया प्रवर्तमाना संज्ञान्तरं न बाधिष्यते । तथा चोक्तम् - यः क्रियां कर्मकर्तृस्थां कुरुते मुख्यभावतः। अप्रयुक्तः प्रयुक्तो वा स कर्ता नाम कारकम् ॥
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy