SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १०६ कातन्त्रव्याकरणम् अर्वाचीन आचार्यों द्वारा कर्ता का प्रयोग जैनेन्द्रव्याकरण- स्वतन्त्रः कर्ता (१।२।१२५) । हैमशब्दानुशासन - स्वतन्त्रः कर्ता (२।२।२)। मुग्धबोधव्याकरण - साधनहेतुविशेषणभेदकं धं कर्ता घस्त्री (सू० २८८)। अग्निपुराण- कर्ता यश्च करोति सः । संबोधने च प्रथमा उक्त कर्मणि कर्तरि । कर्ता पञ्चविधः प्रोक्तः ।। (३५०।२५, २४; ३५३।४)। नारदपुराण- स कर्ता स्यात् करोति यः । टाभ्यांभिसस्तृतीया स्यात् करणे कर्तरीरिता । स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ।। संबोधने च लिङ्गादावुक्ते कर्मणि कर्तरि ।। (५२।२-३)। शब्दशक्तिप्रकाशिका - तिङा विकरणाक्तस्य धातोरर्थस्तु यादृशः । स्वार्थे यादृशि बोध्यस्तत् कर्तृत्वं तदिहोच्यते ।। (कारिका ७५)। व्याख्याकारों के विशेष वचन १. यथाभ्यासं हि वागर्थे प्रतिपत्तिः समीहते । स्वभाव इव बालादेर्मिथ्याभ्यासो व्यवस्थितः ।।(दु० टी०)। २. लोकेऽपचन्नपि सूपकारः पचनयोग्यतया पाचक इत्युच्यते (वि० प०)। ३. क्रियायां यः स्वतन्त्रः स कर्ता (क० च०)। ४. कारकचक्रव्यापारप्रतिबन्धकीभूतव्यापाराभाववत्त्वं स्वतन्त्रत्वम् । यद् वा प्राधान्येन धातुवाच्यव्यापारवत्त्वम् (क० च०)। ५. कृतो योग्यतायां शक्तिः (क० च०)। [रूपसिद्धि] १. छात्रेण हन्यते । वर्तमान में हननरूप क्रिया करने के कारण छात्र शब्द की प्रकृत सूत्र से कर्तृसंज्ञा तथा “कर्तरि च" (२।४।३३) सूत्र से उसमें तृतीया विभक्ति का प्रयोग।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy