________________
३७४
कातन्त्रप्याकरणम् शाब्दिकाचार्य 'सि' को 'अत्' आदेश करके ‘त्वत्, मत्, युष्मत्, अस्मत्' आदि शब्दरूप सिद्ध करते हैं । पाणिनीय सूत्र भी एतादृश है - "पञ्चम्या अत्, एकवचनस्य च" (अ० ७।१।३१, ३२)।
[रूपसिद्धि]
१. त्वत् । युष्मद् + ङसि । प्रकृतसूत्र की व्याख्या से इसे ज्ञापक मानकर 'युष्मद्' को 'त्वद' आदेश, "एषां विभ०" (२।३।६) इत्यादि से दकारलोप, प्रकृत सूत्र द्वारा ङसि को 'अत्' “अकारे लोपम्" (२।१।१७) से वकारोत्तरवर्ती अकार का लोप |
२. मत् । अस्मद् + ङसि । पूर्ववत् 'अस्मद्' को 'मद्' आदेश, दकारलोप, ङसि को अत्, तथा "अकारे लोपम्" (२।१।१७) से अकार का लोप ।
३-४. युष्मत् । युष्मद् + भ्यस् । अस्मत् । अस्मद् + भ्यस् । प्रकृत सूत्र से भ्यस् को अत्, दलोप तथा अलोप।
५-६. अतियुवत् । अतियुष्मद् + ङसि, भ्यस् । युवाम् अतिक्रान्तात्, युवामतिक्रान्तेभ्यः । अत्यावत्। अत्यस्मद् + ङसि, भ्यस् । आवामतिक्रान्तात्, आवामतिक्रान्तेभ्यः । पूर्ववत् 'सि-भ्यस्' को 'अत्' आदेश, दलोप, युष्मद् को युव, अस्मद् को आव तथा "अकारे लोपम्" (२।१।१७) से अकार का लोप ।।२३५।
२३६. भ्यसभ्यम् [२।३।१५] [सूत्रार्थ]
'युष्मद्-अस्मद्' शब्दों से चतुर्थीविभक्ति- बहुवचन 'भ्यस्' प्रत्यय के स्थान में 'अभ्यम्' आदेश होता है ।।२३६ ।
[दु० वृ०]
युष्मदस्मदादिभ्यः परो भ्यस् अभ्यम् भवति । युष्मभ्यम्, अस्मभ्यग. अतित्वभ्यम्, अतिमभ्यम् । अकारोच्चारणं किम् ? धुट्येत्वं मा भूत् ।।२३६ |
[दु० टी०]
भ्यस् । त्वां मामतिक्रान्तेभ्यः इति विग्रहः । तथा युवामावाम् अतिक्रान्तेभ्यः 'अतियुवभ्यम्' । एवम् अत्यावभ्यम् । केचित् 'लिङ्गवृत्तेः पुनर्वृत्तावविधिनिष्ठितस्य' इति वचनम् उपगम्य 'भ्यस् भ्यम्' इति पठन्ति, तदा अकारमन्तरेणापि धुट्येत्वं न स्यात् । निष्ठितस्य परिनिष्पन्नस्य लिङ्गवृत्तेः (लिङ्गवर्तने) पुनर्वृत्तौ पुनः कार्यप्रवर्तने खलु विधिन भवतीत्यर्थः ।।२३६।