SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३३३ १७ प्र०-१ परिशिष्टम् -३ ९४. यस्यामुत्पद्यमानायामविद्या नाशमर्हति । विवेककारिणी बुद्धिः सा प्रेक्षेत्यभिधीयते ।। राजन्नवसरः कोऽत्र मोदकानां जलान्तरे । सन्धिमात्रं न जानासि माशब्दोदकशब्दयोः ।। राजा कश्चिन्महिष्या सह सलिलगतः खेलयन् पाणितोयैः सिञ्चस्तां व्याहृतोऽसावतिसलिलतया मोदकं देहि देव । मूर्खत्वात् तन्न बुद्ध्वा स्वरघटितपदं मोदकस्तेन दत्तो राज्ञी प्राज्ञी ततः सा नृपतिमपि पतिं मूर्खमेनं जगह ।। प्र०-२,३४ ९७. लोपागमादेशविपर्यया ये ये चार्थभेदेषु विधेर्विशेषाः। न लक्षिता लक्षितविस्तरेण तत्सङ्ग्रहोऽयं कृतिनोपदिष्टः॥ ३२० ९८. वणिजस्तृष्णादिसंसक्ता लोकयात्रादिषु स्थिताः । तेषां क्षिप्रं प्रबोधार्थमनेकार्थं कलापकम् ।। ९९. वद्याकीर्तिप्रभावेणामरत्वं लभते नरः। स रलं नवरत्नानां तद्गुणेन सुशोभितः।। प्र०-३६ १००. वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ।। १५९,१६० १०१. वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ । अघोषा इति ये त्वन्ये सघोषाः सम्प्रकीर्तिताः ।। १०२. वाशब्दैश्चापिशब्दैर्वा सूत्राणां चालनैस्तथा । एभिर्येऽत्र न सिध्यन्ति ते साध्या लोकसम्मताः।। प्र०-५२,११५, ११६ १०३. विकारवानेष तथा सकारो लुप्तस्वरः सोऽपि तथैष शब्दः । एष त्यदादेरपि सत्यदादेरित्थं विदध्यादिह साहचर्यम् ।। १०४. विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।। ३७ प्र०-३ ८१ २७७
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy