________________
३३३
१७
प्र०-१
परिशिष्टम् -३ ९४. यस्यामुत्पद्यमानायामविद्या नाशमर्हति ।
विवेककारिणी बुद्धिः सा प्रेक्षेत्यभिधीयते ।। राजन्नवसरः कोऽत्र मोदकानां जलान्तरे । सन्धिमात्रं न जानासि माशब्दोदकशब्दयोः ।। राजा कश्चिन्महिष्या सह सलिलगतः खेलयन् पाणितोयैः सिञ्चस्तां व्याहृतोऽसावतिसलिलतया मोदकं देहि देव । मूर्खत्वात् तन्न बुद्ध्वा स्वरघटितपदं मोदकस्तेन दत्तो
राज्ञी प्राज्ञी ततः सा नृपतिमपि पतिं मूर्खमेनं जगह ।। प्र०-२,३४ ९७. लोपागमादेशविपर्यया ये ये चार्थभेदेषु विधेर्विशेषाः।
न लक्षिता लक्षितविस्तरेण तत्सङ्ग्रहोऽयं कृतिनोपदिष्टः॥ ३२० ९८. वणिजस्तृष्णादिसंसक्ता लोकयात्रादिषु स्थिताः ।
तेषां क्षिप्रं प्रबोधार्थमनेकार्थं कलापकम् ।। ९९. वद्याकीर्तिप्रभावेणामरत्वं लभते नरः। स रलं नवरत्नानां तद्गुणेन सुशोभितः।।
प्र०-३६ १००. वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ।। १५९,१६० १०१. वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ ।
अघोषा इति ये त्वन्ये सघोषाः सम्प्रकीर्तिताः ।। १०२. वाशब्दैश्चापिशब्दैर्वा सूत्राणां चालनैस्तथा ।
एभिर्येऽत्र न सिध्यन्ति ते साध्या लोकसम्मताः।। प्र०-५२,११५, ११६ १०३. विकारवानेष तथा सकारो लुप्तस्वरः सोऽपि तथैष शब्दः ।
एष त्यदादेरपि सत्यदादेरित्थं विदध्यादिह साहचर्यम् ।। १०४. विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।।
३७
प्र०-३
८१
२७७