SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः १०७ (अर्थाभिधायि पदम् | पद्यते गम्यते ज्ञायतेऽर्थोऽनेनेति पदम् । यद्येवं निपातस्यानर्थकस्य पदसंज्ञा न प्राप्नोति- नैष दोषः। उपरिष्टादर्थपदनिबन्धनं पदचतुष्टयं वक्ष्यति - नामाख्यातोपसर्गनिपाताश्च । अक्षरसमुदायः पदमक्षरं वा - उव्वटभाष्य)। अथर्ववेदप्रातिशाख्य - “पदानां संहितां विद्यात् । समर्थः पदविधिरिति" (१।१।२,३)। ऋक्तन्त्र - “पदमेकोच्चम् । प्रकृतिः" (३।१।२, ३) इसमें एकदेश 'द' का भी प्रयोग किया गया है- “दमु” (३।१।९)। नाट्यशास्त्र- निबद्धाक्षरसंयुक्तं पदच्छेदसमन्वितम् । निबद्धं तु पदं ज्ञेयं प्रमाणनियताक्षरम् (१४।३६) । “विभक्त्यन्तं पदम्" (१४।३९)। निरुक्तभाष्य - "अर्थः पदमित्यैन्द्राणाम्" (१।१)। आपिशलीयमत – “विभक्त्यन्तं पदम्" (द्र०, क० च० १।१।२०)। महाभाष्य - "वर्णसमुदायः पदम्, पदसमुदाय ऋग्, भवति चैतदेकस्मिन्नप्येकवर्णं पदम् । ...... अत्राप्यर्थेन युक्तो व्यपदेशः । पदं नामार्थः” (१।१।२०)। महाभाष्यप्रदीप - "अभेदोपचाराच्चार्थ एव पदादिभिरभिधीयते' (१।१।२०)। कुछ अर्वाचीन व्याकरणों में पदसंज्ञासूत्र - जैनेन्द्रव्याकरण- "सुम्मिङन्तं पदम्, नःक्ये, सिति, स्यादावधे"(१।२।१०३-६)। शाकटायनव्याकरण - "सुङ् पदम्, सिद्वल्यधातोः' (१।१।६२, ६४)। हैमशब्दानुशासन-“तदन्तं पदम्, नाम सिद् व्यञ्जने, नं क्ये' (१।१।२०-२२)। मुग्धबोधव्याकरण- "क्त्यन्तान्यौ दली” (सू० १४)। नारदपुराण- "सुप्तिङन्तं पदं विप्र !" (५२।२)। [विशेष] इन्द्र आदि पूर्वाचार्य एक प्रकार का पद मानते थे – 'अर्थवान् शब्दविशेष' । पाणिनि आदि दो प्रकार के - सुबन्त, तिङन्त । तीन प्रकार के सुबन्त, तिङन्त, अव्यय; ४ प्रकार के - सुबन्त, तिङन्त, उपसर्ग, निपात; पाँच प्रकार के - सुबन्त,
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy