SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १०६ कातन्त्रव्याकरणम् कहे जा सकते हैं - "सुप्तिङन्तं पदम्" (अ० १।४।१४) । वर्धमान का वचन इस प्रकार है शालातुरीयशकटाङ्गजचन्द्रगोमिदिग्वस्त्रभर्तृहरिवामनभोजमुख्याः । मेधाविनः प्रवरदीपककर्तृयुक्ताः प्रा निषेवितपदद्वितया जयन्ति ॥ (गण०, अ० १ श्लो० २)। जिससे अर्थ का ज्ञान होता है, उसे पद कहते हैं – 'पयते गम्यते ज्ञायतेऽर्थोऽनेनेति पदम् । अतः अर्थवान् शब्द की की जाने वाली पदसंज्ञा अन्वर्थ है । लोक में देखा जाता है कि प्रामाणिकता या विश्वसनीयता के लिए सम्बद्ध विषयक पद पर आसीन व्यक्ति का ही ग्रहण होता है । संस्कृतभाषा में भी पदों का ही व्यवहार होता है, केवल प्रकृति या केवल प्रत्ययों का नहीं- “अपदं न प्रयुञ्जीत" | प्राचीन ग्रन्थों में भी इसका उल्लेख हुआ है। जैसे - ऋग्वेद - "चत्वारि वाक्परिमिता पदानि' (१।१६४।४५)। गोपथब्राह्मण-(ओङ्कारः) “कतिपदः । उदात्तोदात्तद्विपदः' (१।१।२४,२५)। निरुक्त -- “चत्वारि पदानि । नामाख्याते चोपसर्गनिपाताश्च" (१३।९)। अक्प्रातिशाख्य – “नामाख्यातमुपसर्गो निपातश्चत्वार्याहुः पदजातानि शाब्दाः" (१२।१७)। बृहदेवतायाम् - धातूपसर्गावयवगुणशब्दं द्विधातुजम् । बढेकधातुजं वापि पदं निर्वाच्यलक्षणम् ॥ (२।१०३)। धातुजं धातुजाज्जातं समस्तार्थजमेव वा। वाक्यजं व्यतिकीर्णं च निर्वाच्यं पञ्चधा पदम् ॥ (२।१०४) । तैत्तिरीयप्रातिशाख्य- “एकवर्णः पदम्' (१।५४) । वाजसनेयिप्रातिशाख्य- "अर्थः पदम्" (३।२)। (अर्थ्यन्ते अभिधीयन्तेऽनेनेत्यर्थः शब्दविशेषः इत्यर्थः । अर्थाभिधायकं यच्छब्दरूपं तत्पदं स्यात् - अनन्तभट्टभाष्यम्)।
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy