________________
४ अध्याये ३ पादे १ आह्निकम् ।
१८७
कठचरकाल्लुक् ॥ २५०॥ आभ्यां प्रोक्तप्रत्ययस्य लुक् स्यात् । कठशब्दाद्वैशम्पाय. नान्तेवासित्वात् णिनिः । चरकादण् । तयोर्लुक् । कठेन प्रोक्तमधीयते ये ते कठाः । छन्दसीत्येव । काठाः चारकाः श्लोकाः।
कलापिनोऽण ॥ २५१॥ णिनेरपवादः । वैशंपायनान्तेवासिवात्माप्तिः । कलापिना प्रोक्तमधीयते कालापाः । इनरायनपत्य इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारीत्याधुपसंख्यानाहिलोपः । अण्ग्रहणसामर्थ्यादधिकविधानार्थ सत् बाधकबाधनार्थम् । तेन माथुरेण प्रोक्ता माथुरी वृत्तिः । सौलभानि ब्राह्मणानि । मौदाः । पैप्यलादाः शाकला इति सिद्धम् । मुद पिप्यलाद शाकल्य एभ्यः पुराणप्रोक्तेष्विति णिनेरपवादोऽण् ।
छगलिनो ढिनुक् ॥ २५२ ॥ कलाप्यन्तेवासित्वात् णिनेरपवादः । छगलिना प्रोक्तमधीयते छागलेयिनः।
पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ॥ २५३ ॥ ___ मण्डूकप्लुत्या णिनिरिह संबध्यते । तद्विषयतेहेष्यते । तदर्थ छन्दोग्रहणमनुवर्त्य सूत्रयोश्छन्दस्त्वं तु गौणं बोध्यम् । पाराशर्येण प्रोक्तं भिक्षसूत्रं चतुर्लक्षणीरूपमधीयते पाराशरिणो भिक्षवः । शिलामलते शिलालाः । अल भूषणपर्याप्तिवारणेषु सुप्यजाताविति णिनिः । ततोऽस्मिण्णिनौ टिलोपः। शैलालिनो नटाः। भिक्षुनटसूत्रयोः किम् । पाराशरम् । शैलालम् ।