________________
१६२ शब्दकौस्तुभे।
अ च ॥ १७५ ॥ अमावास्याशब्दादकारः प्रत्ययः स्यात् । अमावास्यः । अमावस्यः । पक्षेऽणवुनावुक्तौ । तथा चामावास्यायां जाते षड् रूपाणि । सकारद्वित्वविकल्पातु द्वादशेत्यवधेयम् ।
सिन्ध्वपकराभ्या कन् ॥ १७६ ॥ सिन्धुशब्दात कच्छाद्याणि मनुष्यवुनि च प्राप्तेऽपकरशब्दात्तु औत्सर्गिकेऽणि प्राप्ते । सिन्धुकः । अपकरकः ।
अणौ च ॥ १७७॥ क्रमात् स्तः । सैन्धवः। आपकरः । श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तवि
शाखाषाढाबहुलाल्लुक ॥ १७८ ॥ एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्या. त् । लुकतद्धितलुकीति स्त्रीप्रत्ययनित्तिः। श्रविष्ठासु जातः श्र. विष्ठः । फल्गुनः । अनुराधः । स्वातिः। तिष्यः । पुनर्वसुः । हस्तः । विशाखः । अषाढः । कृत्तिकापर्यायस्य बहुलाशब्दस्य समाहारद्वन्द्वे नपुंसकहस्वत्वेन सूत्रे निर्देशः न तु बहादाननिमित्तकस्य बहुलशब्दस्य अविष्ठादिमिः साहचर्यात् । कथं तर्हि अव्ययात्यबिति सूत्रे भौषिकाणां विप्रतिषेधनिरूपणप्रस्ता. वे भाष्यं सौवात इति । न च कदिकारादिति लीषन्तात् स्वा. तीशब्दाजातार्थे इदं रूपमस्त्विति वाच्यम् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् । अत्र कैयटः । भवार्थेऽण् जा. ते तु श्रविष्ठेत्यादिना लुक् स्यादिति । संधिवेलादिसूत्रे हरदत्तोऽप्येवम् । माधवस्तु सूत्रे स्वातीतिष्यतिङीषन्तं पठन् नातार्थेऽप्यडीपन्तस्य सौवात इति रूपमिच्छति । एतचात सा.