________________
१२६
शब्द कौस्तुभे ।
·
सभेदेन भाष्यसाधितमिति वृत्तिकृता चकारेण संगृहीतम् । छन्दो ब्राह्मणानीति किम् । पाणिनीयं व्याकरणम् । पैङ्गी कल्पः । पिङ्गशब्दात् पुराणप्रोक्तेष्विति णिनिः ।
अथ चातुरर्थिकाः ।
तदस्मिन्नस्तीति देशे तन्नाम्नि ॥ ६७ ॥
प्रथमान्तादस्त्युपाधिकादण् स्यात् अस्मिन्नित्यर्थे प्रत्ययान्तनामा देशश्चेत् । उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः । बाल्वजः । पार्वतः । सकललोकनिरूढे यथा स्यान्नत्वाधुनिक संकेति तेऽपीत्येतदर्थ इतिशब्दः । भूमनिन्दाद्यर्थपरिग्रहार्थश्च । मतुपोऽयमपवादः । यद्येत्रमपवादविप्रतिषेधादिनिठनादयः प्रानुवन्ति । सत्यम् । तन्नाम्नात्युक्तेर्न दोषः । तद्धि नामधेय - ताविरोधिनो बलीयसोऽपि प्रत्ययान् बाधितुं क्रियते । तेन निर्वृत्तम् ॥ ६८ ॥
अन्तर्भावितण्यर्थाद्वृत्तेः कर्मणि क्तः । देशे तन्नाम्नीति - चतुष्टयेऽप्यन्वेति । सहस्रेण निर्वृता साहस्री परिखा । कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी ।
तस्य निवासः ॥ ६९ ॥
शैवो देशः । अदूरभवश्च ॥ ७० ॥
तस्येत्येव । विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुक्ता अपि त्रयोऽर्था इह संनिधाप्यन्ते । तेन वक्ष्य। माणप्रत्ययानां चातुरर्थिकत्वम् । चतुर्णामर्थानां समाहारचतुरर्थी । तत्र भवा हि चातुरर्थिकाः । अध्यात्मादित्वाट्ठञ् ।