SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये २ पादे १ आह्निकम् । न्दसः प्रयोगः । १०९ छ च ॥ २८ ॥ अपोनप्त्रीयम् | अपांनप्त्रीयम् | योगविभागो यथा संख्यनिवृत्यर्थः । छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम् । पैङ्गाक्षीपुत्रीयम् । तार्णविन्दवीयम् । शतरुद्राद् घव । अस्माच्छघौ वक्तव्यावित्यर्थः ॥ शतरुद्रियशतरुद्रीये । शतशब्दोऽनन्तवचनः । शतं रुद्रा देवतास्येति घछौ । तयोर्विधानसामर्थ्याद्विगोर्लुगनपत्य इति लुङ् न भवति । • महेन्द्रात् घाणौ च ॥ २९ ॥ चकाराच्छः स्यात् । महेन्द्रो देवताऽस्य महेद्रियं हविः । माहेन्द्रम् | महेन्द्रीयम् । सोमाट् व्यण् ॥ ३० ॥ सोमो देवतास्य सौम्यं हविः । सौमी ऋकू । टित्वान् ङीप् । हलस्तद्धितस्येति यलोपः । वास्तुविषसो यत् ॥ ३१ ॥ एभ्यो यत्स्यादणोपवादः ॥ वायुर्देवतास्य वायव्यः । ओर्गुणः । वान्तोयीत्यवादेशः । ऋतव्यम् । पित्र्यम् । रीत इति रीङ् । यस्येतिचेत्यकारलोपः । उषस्यम् । उषस्शब्दः स्त्रीलिङ्गो दिवो दुहितरं देवतां वक्तीति सुपेशसं सुखं रथमित्यादिमन्त्रेषु प्रसिद्धम् । द्यावापृथिवीशनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृह मेधाच्छ च ॥ ३२ ॥ एभ्यश्छः स्याच्चाद्यत् । वास्तोष्पतिशब्दात्पत्युत्तरपदलक्ष
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy