SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ (१४) शोधनसूचना। इदम् एवं पृष्ठस्य पङ्क्तौ । इदम् (चन्द्रकलायाः मुखं (चन्द्रकलाया। मुखम्। निर्दिश्य निर्दिश्य 'चन्द्रकलां प्र. त्याह ५०२ २४ लाञ्छनः मृगलाञ्छनो निरस्तापवादो वेति भावः ५०२ २९ मित्यर्थः मुपमानानामित्यर्थः ५०३ १९ 'यद्धीर्य मित्यादौ। 'हे राजन! त्वयि यत् स्पष्टोऽर्थः कूर्मराजस्य कच्छपावतारस्य विष्णोः । वीर्य मन्दराचलायुद्वहनबलम् । यः । च। शेषस्य पृथिवीधारिणो तव नागराजस्य । विक्रमातत् द्विविधमपि बलम् । पृथि | सेवकः व्याः । रक्षणे 'क्रियमाणे' इति शेषःस्थितम्५०३ २१ इत्यदि । मिदम् । सहितम् । सहितम् 'वोपसर्जनस्य' ६।३।८२ इति वैकल्पिकः सभावः ५०३ २७ सन्तोष सन्तोषे याच्यावैमु- यश"सा ख्ये ५०३ ३२ प्रसिद्धदातृतया प्रसिद्धदातृतया ५०३ ३३ | वताम् ऽदातृत्वस्य न दातृत्वस्य ५०३ १४ रतौ केलिकला यस्य साधु अङ्गराज ! साधु एवमेतत् कः सन्देहः कथमन्यथा ५०४ १०११ सूचितः जयन्द्रथम् जयद्रथम् ५०४ ३३ दुरात्मन् ! दुरात्मन् ! भीमार्जुन सुन्दरचन्द्र । शत्रो ५०५ १४ पुष्यः (आह) (कणे प्रत्याह) ५०५ १५त्यर्थः । नवेनि । नवेति। भत्र दुर्योधनस्य साक्षा 'त्कारार्थी पृच्छा ५०५ २६ स्पष्टमन्यत् (षष्ठेके) दुर्योधनभ्रान्त्या दुर्योधनस्य भ्रमेण । भीमम् । प्रति । युधिष्ठिरः (आह)। भावः । हे दुरात्मन् ! दुष्टः आत्मा चित्तं यस्य तत्सम्बुद्धौ तथोक्त! भीमार्जुनशत्रो! भीमार्जुनयोः शत्रो! "भीमार्जुनौ शत्रू यस्य तत्सम्बुद्धौ तथोक्त । एवं . पृष्ठस्य पङ्क्तो इत्यर्थस्तु व्यङ्ग्यः । दुर्योधनहतक!" इत्यादि । आदिपदेन "आशैशवादनुदिनं जनितापराधो मत्तो बलेन भुजयोहतराजपुत्रः। आसाद्य मेऽन्तरमिदं भुजपञ्जरस्य जीवन प्रयासिन पदात्पदमद्य पाप॥" इत्यस्य ग्रहणम् । अत्र स्फुटं दुर्योधनसारूप्येण युधिष्ठिरस्य क्षोभवर्धनम् । ५०५ ३५ तव भवत्याः प्राणेश्वर्या इति भावः ५०६ २० सेवकः आज्ञाप्रतीक्षीति यावत् ५०६ २० इत्यादि मिदम् । अत्र नेत्रादीनां खजननेत्राद्यपेक्षयोत्कर्षाभिधानम्५०६ २४ यशोऽभूत्"साऽपयशोरूपा श्लाघा। ५०६ २८ वतां कौरवाणाम् ५०६ २९ रतैः केलिं कलयति रचयतीति तथोक्तः ५०६ ३२ कलहंसादिचेष्टानिदर्शनभङ्गाथा सूचितः ५०६ ३४ सुन्दरस्य चन्द्रस्य ५०७ २१ पुष्पः ५०७ २२ । अत्रानुक्तयोरपि रामलक्ष्मणयोः सौन्दर्यादिविशेषस्य भङ्गयन्तरेणाभिधानात् प्रत्यायनमिति स्फुटाऽनुक्तसिद्धिः। ५०७ २२ भावः । दुष्यन्तकर्तृकं कश्यपमुनेःप्रभावाशंसनमिदम्।अत्र मुनेः प्रसादप्रभावं वर्णयितुं कार्यकारणयोः पूर्वापरत्वनैयत्येऽपि वैपरीत्यं प्रसाधितम् । ०७ २८
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy