SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ माधवे। | अत्र प्रकटति - विकारि त्याह स्पष्टम् ४९. २४/ संञ्चयो विचित्रा बाहौ शोधनसूचना । एवं . पृष्ठस्य पङ्क्तौ | इदम् माधवे "मकरन्दः । कथित- 'अघोरघण्ट मवलोकितया मदनोद्यानं गतो | दिना। माधव इति, भवतु तत्रैव गच्छामि (परिक्रम्यावलोक्य च) दिष्टयाऽयं वयस्य इत र्माधुर्यादिभिः एवाभिवर्तते (निरूप्य ) अस्य | अर्थः तु' इत्यनन्तरमिति शेषः ।अत | इयम् एव माधवं दृष्टवतो मकरन्दस्योक्तिरियम् ४९० १७ प्रकटयति ४९० २१ विकारि सर्वदा तथाऽस्था अत्र यीति भावः ४९० २२ त्याशङ्कयाह ४९० २२ स्तोकोऽल्पः । अन्यत् स्पष्टम् ४९० २६ अथाना अर्थानां अतिशयिता विचित्रेति. यावत् ४९० ३० प्रहृतः । । विश्रुतजामदग्न्यदमने इति पाठान्तरे तु विश्रुतं जामदग्न्यदमनं यस्य तादृशे इत्यर्थः । अस्मिन् पक्षेऽस्मिन्नित्यस्य त्वदीये एतस्मिन्नित्यर्थः । अंशेन वाहौ ४९१ १८ | भ्रमरः । म्परत्र । एतत् प्रायिक, मृगा- ! ङ्कलेखाऽऽदावव्याप्त:४९४ २१ भावः । दर्शयेदिति पूर्ववत् इस्थी एतदपि प्रायिकं, तेन ब्राह्मणानामपि दत्तान्तं नामोपप भावः द्यते यथा "चारुदत्तः" इत्या - ४९४ २२ ॥४३८॥ क्रमेणोदाहरति । वेश्येत्यादिना । आदिपदैः क्रमेण मदनसिद्धा-धनदत्त-मकरन्द-माध. वीप्रभृतीनां ग्रहणम् । नाय विष्णुदत्तश्चारुदत्तस्य मृच्छकटिकनायकस्य गुरुः,किन्त्वन्य एव, यद्वा कल्पयित्वैवेदमुक्तमिति बोध्यम् . पृष्ठस्य पतो 'भद्रदत्ताघोरघण्ड' ४९४ २९ दिना । अर्धमागधी मागधीमहाराष्ट्रीमिश्रितां भाषामित्यर्थः। अन्यत् ४९६ ३२ माधुर्यादिभिः ४९७ ३० अर्थः कार्यम् ४९७ ३५ इयं देवयानीत्यर्थः ४९९ २१ देवयानी कूपपतितां दृष्टवतो ययातः प्राथमिकोऽयं तर्कः । अत्र अत्र दुर्योधनस्य स्वात्मना शतसहोदरतयाऽहिवत् विषोद्गारितया च ४९९ ३६ सञ्चयो ५०० १ अर्थानां प्रमाणभूतानां कार्याणाम् ५०० २४ प्रहृतः अत्र “शत्रुः पराङ्मुखः, त्यक्तशस्त्रः” इत्यादिविचारः कर्तव्य एव न,एतत्सर्वे वालिनं निघ्नता भगवता रामेणैवोपदिष्टमिति समर्थनम् ५०० २७ अंशेन ५०० ३५ भ्रमरः। भविष्यति अभूत् 'अभिज्ञावचने' ३२॥११ इति ५०१ १६ ह हा, कष्टमिति यावत्। इत्थी ५०२ १९ भावः । अत्र संहरणस्य विपरीतं पादप्रहणं (पादार्चनम् ) शिरसि निधानस्य च विपरीतं स्त्रीजीवनहरणं कार्यमिति स्फुटो लक्षणसमन्वयः । यद्वा मम "विधिना परोपकृतये विहितं वदनं सुधानिधानं ते । अथ विधिमपहरसि बलात् कृतिना- .. मपि हन्त तेन रम्भोरु ॥" इति । अत्र श्लेषमूलं कार्यवैपरीत्यम् ५०२ २१ म्परत्र। भावः। दि ॥४३८॥
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy