SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ( ४ ) इदम् युके स्यात् । मनस्तुवं अवलोक्य । योगित्वं श्वर्यएवासीदिति सम्भव उत्पत्तिर्यस्याः व्याप्नुवन् । तथोक्तः । मनस्तु यं २४० ३४ अवलोक्य । एतेन 'निशीथसमये' इति व्यज्यते २४३ १६ एतेनात्यन्ताया सदातृत्वं एतावन्तं समयं विरहं शतवन्त इति तेषामश्मसारसह - शकठिनत्वं युज्यते एतेनात्यन्तायास दातृत्वं प्रेमशून्यत्वं च, २४४ ९ 'अि २५० १८ योगित्वं प्रार्थनायाश्च पूर्तिसापेक्षत्वं २४४ श्वर्योऽपि नाशोभत भाविमहिना विरहिततयैव तयोः प्रायोsवस्थानात् । इति २४६ २२ सम्भवा उत्पत्तिस्थानानि यस्याः व्याप्नुवन् विषवत्सश्ञ्चरन्निति यावत् २५१ २० तथोक्तः । कुसुमास्तरणे चिरं रमणेन कुसुमानां विमर्दे तत्सुरभिसुरभित इति भावः । यद्वा, - एतेन परस्या नायिकाया: ' पद्मिनीत्वं बोध्यम्, अन्यथा प्रतिदिशमित्यादिवाक्यार्थो न सङ्गच्छेत । तथा च पद्मिनीपायास्तस्याः परिरम्भणकालिकेन विमर्देन पद्मिन्या इव पारे- वलादीनां मलविसर्पणं स्थाने २५१ २१ स्तद्भिन्न शेषः । सुहृदं अनालम्बनाख्या २५५ जिगमिषामः आलम्बाख्या जिगमिषामि शोधनसूचना | विधेया । सन्तिष्ठते । पृष्टस्य पङ्क्तौ | इदम् २३८ ३४ भावो युक्तो स्यात् । तथोक्तं शुद्धौदनिना " पूर्वानुरागो मानात्मा प्रवासः करुणात्मकः । विप्रलम्भश्चतुर्धा स्यात्पूर्वपूर्वी ह्ययं गुरुः ॥ "" इति । २३९ १४ सप्तमीयम् । . वस्तुतः प्रयाणं श्रुत्वैव... मित्राणि... अभिः । यावत् । धैर्येण । ५ करुणः शोकस्थायिको, २५५ २६ २५५ विधेया ३० । इति ।' सन्तिष्टति । अत्र २५६ २२ | भर्तृका ए एव पृष्टस्य पकौ भावी २५६ २३ सप्तमीयम् । प्रियसखैः प्रियस्य कान्तस्य सखायः मि त्राणि तथाभूतत्वेनोत्प्रेक्षितानीति यावत् तैस्तथोक्तैः । प्रियवियोगेऽस्थायिभिरित्यर्थः । 'राजाहः सखिभ्यष्टच् ।' ५।४।९५ इति टच् । २५६ २६ अरभिः । प्र यसखौरिति शेषः । प्रिय विरहे पतनशील तया प्रियमित्रभूतैरि त्यर्थः । २५६-३०।३१।३४ मेदिनी । २५६ धैर्येण । लिङ्गवचनविपरि णामेन प्रियसख्येति यो ज्यम् । प्रियविरहे तिरोभविष्णुतया प्रियप्रीतिपात्रभूतयेत्यर्थः । २५६ अत्रापि वचनविपरि णामेन प्रियसखेनेति योज्यम् । तथा च प्रियवियोगे हृतसर्वस्वतया स्थायिनेत्यर्थः । अपि२६ ३४ शेषः, प्रियसखत्वसामान्ये तवापि तदनुगमनौ चित्येन अवश्यं तमनुगन्तुं तव निश्चितत्वे २५६ इति भावः । सुहृदां प्रियसखीभूतानां ३१ वलयादीनां : तद्भिन्न 'करुणः शोकस्थायिकः, ।' इति । भर्त्तृकयेव ३३ ३५ २५६ ३५ २५६ ३६ २५८ २९ २५८ ३१ ५५८ ३४ २५९ ७
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy