SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ शोधनसूचना। . इदम् एवं ... च्छटा ॥ तिलके स्त्रियाम् पदं स्यापत्तिः रागः साधने लक्ष्माघ्रि रुत्पन्नो समन्तात् गुणींना जहिव्य पृष्ठस्य पङ्क्ती २२० २७ २२२ १५ २२२ २२ २२३ ३० .... वेणी! . वेणी च्छन्दः प्राक ॥८ ॥ परकीयाः : यत्र त, : प्राक् ॥' मपि स्वारस्येन उक्ता मात्रा त्रुटी मा मोष्ठ साज:""चा एवं पृष्ठस्य पङ्क्तौ | इदम् च्छटा ॥३॥' १४१ . ६ | लक्ष्माधि तिलकस्य १४१ १९ | रुत्पन्ने ऽस्त्रियाम् १४२ २६ समन्तान् पदस्यापत्तिः १४२ २९ गुणर्धीनां राग १४३ १५ जट्टिव्य 'कर्तकरणयोस्तृतीया' २।३।१८ इति शास्त्रेण भङ्गः । करणेऽर्थे १४५ १७ छन्दः १५७ २८ प्राक् ५५७ ३८ ॥४७॥ १५९ .७ परकीयायाः १५९ ७ यत्र तु प्राक ॥४७॥ १६० २४ मपिस्वारस्येन १६४ २४ उक्ताः १६७ . ३१ मात्रात्रुटी . १७० २३ मनमोष्ठ सा अज्ज''अ १८९ १८ मुचिरं १८९ ३१ सम्प्रेषणं १९१ ११ स्त्रिचतुराणि २०६ ४ योगजं २०६ २९ जर्ने नैजाः रोदिति। तथोकं भरतेन मित्याह "उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्र- स्थितं."यस्याः कृतिः । परुषवचनाभि- शशिने धायी रोदित्यपि चाधम- . तथोक्तम् प्रकृतिः ॥ इति २०६ ३३ लौकिकी २०७ १३ अर्थे । दित्यपि २१४ ११ | मनस...। प्रवणायितं स्मृतिं लभेत (तव्यपदेशं लभेत ) २१४ १४ | 'तदपि "एव।' यत्र तद् - २१६ २१ दीध्यादे मित्यर्थः २१७ २० |' अत्र २१८ १४ | रूपनायिका आदिना नेत्रादि २१९ १८ | युक तुचि संप्रेषणं त्रिचतुराणि योगज भङ्गः । 'जमउरइव्व' इति पाठान्तरे तु 'य. मोरगीव' इत्यर्थः। २२५ ११ अत्र वेण्या आयसयष्टिकालाहिवद् दारणदशनकारित्वोत्प्रेक्षणादुत्प्रेक्षा, तस्याश्च दारणदशनका- . रित्वासम्भवात्साक्षादायसयष्टिकालाहित्वाध्यवसायस्यार्थिकतया भेदेऽप्यभेदवर्णनमूलाऽतिशयोक्तिश्च, आयसयष्टेः कालाहेश्च दारणदशनोभयकार्यकारत्वाभावेऽपि वेण्या दारणदशनोभयकार्यकारित्वाभिधानेन तदुभयापेक्ष. थाऽतिशयोक्तेर्व्यतिरेकश्च । अयं च व्यज्यमान इति विशेषः । इति २२५ १७ जनैर्निजाः २२५ ३० मित्यस्य दुष्टत्वमा. . . शक्याह २२८ ९ स्थापितं...यया २२८ २८ शशिनो २२९ ६ तथोक्तं शुद्धोदनिमु. २३१ २० अर्थे २३३ ९. मनस' । प्रवणायितं २३३ ९ तदपिएव। २३३ २२ दीर्ध्यादे २३४ २८ अत्र २३७ ३३ रूपं नायिका २३८ २१ युक् रोदिति . निना लौकिकी दपि स्मृति लेभे यत्रासो मिति वच इत्यर्थः प्रणेभ्यो नेत्रादि प्राणेभ्यो
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy