SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्राकृत 79 संदर्भ 1. भाषा के आधार पर काव्यों का भेद दण्डी ने किया है तदेतद वाङ्मयं भूयः संस्कृतं प्राकृतं तथा । अपभ्रंशश्च मिश्रञ्चेत्याहुरार्याश्चतुर्विधम् ।। काव्यादर्श 1-32 2. शब्दार्थों सहितौ काव्यं गद्यं पद्यञ्च तद्विधम् । संस्कृतं प्राकृतं चान्यदपभ्रंश इति त्रिधा।। काव्यालंकार 1-16 3. संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चापरः । शक्यो वाचयितुं कश्चिदपभ्रंशेन वा पुनः ।। कण्ठाभरण 4. प्राकृत संस्कृत-मागध-पिशाच भाषाश्च सूरसेनी च। पष्ठोऽत्रभूरिभे दो देश विशेषादपभ्रंशः ।। काव्यालंकार 2-12 5. 'प्रकृतेः संस्कृतादागतं प्राकृतम् (वाग्भटालंकार 2/2) संस्कृत रूपायाः प्रकृतेरुत्पन्नत्वात् प्राकृतम्' (काव्यादर्श की प्रेमचन्द्र तर्कवागीश कृत टीका 1, 33) प्रकृतिर्योनि शिल्पिनीः । पौरामात्यादि लिङ्गेषु गुणा साम्य स्वभावयोः प्रत्ययात् पूर्विकायां च। (अनेकार्थ संग्रह 876-7)। वररुचि प्राकृत प्रकाश भूमिका, पृ० 2, संकलयिता-डा० पी० एल० वैद्य। रूद्रटीय काव्यालंकार की टिप्पणी (2-12) 'सकल जगज्जन्तुनांव्याकरणादिभिरनाहत संस्कारः सहजो वचन व्यापारः प्रकृतिः तत्र भवं सैव वा प्राकृतम्। 'अरसि वयणे सिद्धं देवाणं अद्धभागहा वाणी' इत्यादि वचनाद् वा प्राक् पूर्व कृतं प्राक्कृतं
SR No.023030
Book TitleHemchandra Ke Apbhramsa Sutro Ki Prushthabhumi
Original Sutra AuthorN/A
AuthorRamanath Pandey
PublisherParammitra Prakashan
Publication Year1999
Total Pages524
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy