SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः । 'स्मर दीपदीप्त दृष्टेर्घनान्धकारेऽपि पतिगृहं यान्त्याः । 2 झटिति प्रादुरभूवन् सख्यादिव चञ्चलाः परितः ॥' इहाकस्मिके निष्प्रत्यूहपतिगृहयानस्य कारणान्तरसमवधाने हेतोरुत्प्रेक्षणादुत्प्रेक्षालीढः । पूर्वस्तु शुद्धः । 'नवप्रसङ्गं दयितस्य लोभादङ्गीकरोति स्म यदा नताङ्गी । श्लथं तदालिङ्गनमप्यकस्माद्धनो निनादैर्घनतां निनाय ॥' अत्र घनध्वनिभिरालिङ्गनस्य साङ्गतासिद्धिः । पूर्वपद्यद्वये त्वनायासेन कार्यसिद्धिः । i. "कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वासाः कृतान्ताः । अयमपि बत गुञ्जत्यालि माकन्दमौली मनसिजमहिमानं मन्यमानो मिलिन्दः ॥' ४९३ अत्र जीवितनाशं प्रति वातवानचञ्चरीकगुञ्जितयोरहमहमिकया हेतुत्वादेकस्याकस्मिकत्वाभावान्न प्रकृतालंकारस्य विषयः । किं तु कर्तृरूपभिन्नघर्मिकेण वानगुञ्जनक्रिययोः समुच्चयेन जीवितनाशरूपैककार्यात्मकैकधार्मिकस्तयोरेव कारणयोः समुच्चयः संकीर्णः । इति रसगङ्गाधरे समाधिप्रकरणम् । अथ प्रत्यनीकम् - प्रतिपक्ष संबन्धिनस्तिरस्कृतिः प्रत्यनीकम् ॥ अनीकेन सदृशं प्रत्यनीकम् । सादृश्यस्य यथार्थत्वेनैव संग्रहे पुनः सादृश्यग्रहणागुणीभूतेऽपि सादृश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिरस्कारायानीकं प्रयुज्यते । तदशक्तौ प्रतिपक्ष संबन्धिनः कस्यचित्तिरक्रियते । स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमुच्यते । स्कारः, प्राग्वदाह- अथेति । सुषमा परमा शोभा । चञ्चला विद्युतः । घनो मेघः । घनतां निबिडताम् । माकन्दक्षूतः ॥ इति रसगङ्गाधर मर्मप्रकाशे समाधिप्रकरणम् ॥ · प्राग्वदाह-अथेति । अनीकं सैन्यं व्यूहरचनाकारम् । संबन्धी प्रतिपक्षेत्यादिः । ४२ रस०
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy