SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ रसगाधरः। ४८३ सूत्रं प्राप्तमिति परिसंख्या भवितुमर्हति । पूर्वतन्ने तु नियमपरिसंख्ययोभेदेन परिभाषणम् । यदाहुः 'विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । ___ तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ॥ विधिः-'स्वर्गकामो. यजेत' इत्यादिः । यागादेः प्रकारान्तरेणाप्राप्तेः । नियमः—'व्रीहीनवहन्ति, समे देशे यजेत' इत्यादिः । पुरोडाशनिर्माणफलोपधायकतावच्छेदककोटिप्रविष्टाया वितुषतायाः संपादकत्वेनावहन: नस्य प्राप्तेर्नखविदलनसमवधानकालावृत्तित्वेन, यागाधिकरणतया समदेशप्राप्तेविषमदेशसमवधानकालवृत्तित्वेन, च पाक्षिकत्वात् । परिसंख्या'इमामगृभ्णरशनामृतस्येत्यश्वाभिधानीमादत्ते, पञ्च पञ्चनखा भक्ष्याः' इत्यादिः । रशनाग्रहणलिनाश्वाभिधानीगर्दभाभिधान्योरादानस्य युगपत्पातत्वात् । इत्यलमप्रकृतचिन्तया । . इयं च तावविविधा-शुद्धा प्रश्नपूर्विका च । द्विविधाप्यार्थी शाब्दी. चेति चतुर्विधा । यथा'सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यतां चिन्तायामसि सस्पृहं यदि चिरं चक्रायुधश्चिन्त्यताम् । आलापं यदि काङ्क्षसे मधुरिपोर्गाथा तदालप्यतां . खापं वाञ्छसि चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ॥' अत्र यदि घटितवाक्यैर्निवेदितस्य रागप्राप्तस्य सेवादेः कर्मतायाः परमेश्वरे विषयान्तरे च प्राप्तत्वेन लोडर्थघटितवाक्यार्थवैयर्थ्यप्रसङ्गाद्विषयान्तरं न सेव्यतामित्यादिरूपा विषयान्तरे तत्तक्रियाकर्मत्वव्यावृत्तिस्तात्पर्यविषयतया कल्पमानत्वादार्थी शुद्धा च । •'किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः । किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे कः शत्रुर्वद खेददानकुशलो दुर्वासनासंचयः ॥' शाखें । पूर्वतन्त्रे पूर्वमीमांसायाम् । यदाहुर्वार्तिककाराः । द्वितीये आह-यागेति।
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy