________________
१८२
काव्यमाला।
'अस्थिमालामयीं दत्त्वा मुण्डमालामयीं तनुम् ।
गृहतां त्वत्पुरःस्थानां को लाभः स्मरशासन ॥' 'गरिमाणमर्पयित्वा लघिमानं कुचयुगात्कुरदृशाम् ।
खीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥' 'किमहं कथयामि योषितामधरं बिम्बफलं समर्प्य याः ।
सुरसानि हरन्ति हन्त हा विदुषां पुण्यफलानि सत्वरम् ॥' एषु दानादानव्यवहारः कविकल्पित एव, न तु वास्तवः । यत्र वास्तवस्तत्र नालंकारः । यथा-'क्रीणन्ति प्रविकचलोचनाः समन्तान्मुक्ताभिबंदरफलानि यत्र बालाः । इदं चापरं बोध्यम्-अत्र परस्मै खकीययत्किंचिद्वस्तुसमर्पणमित्येतावत्पर्यन्तं लक्षणे विवक्षितम् , न तु वकीययत्किंचिद्वस्तुत्यागमात्रम्' । 'किशोरभावं परिहाय रामा बभार कामानुगुणां प्रणालीम्' इत्यत्रातिव्याप्त्यापत्तेः । न चेदं लक्ष्यमेवेति वाच्यम् । पूर्वावस्थात्यागपूर्वकमुत्तरावस्थाग्रहणस्य वास्तवत्वेनानलंकारत्वात् । एवं स्थिते 'विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम् इत्यलंकारसर्वखकृता यल्लक्षणं परिवृत्तेः कृतम् , यच्च ‘किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्' इत्युदाहृतम् , तदुभयमप्यसदेव ।
इति रसगङ्गाधरे परिवृत्तिप्रकरणम् ।
अथ परिसंख्यासामन्यतः प्राप्तस्वार्थस्य कसाचिद्विशेषायावृत्तिः परिसंख्या । नियमोऽप्यस्मिन्दर्शने निरुक्तलक्षणाक्रान्तत्वात्परिसंख्यैव । पाक्षिकप्राप्तियुगपत्प्राप्तिरूपस्यावान्तरविशेषस्याविवक्षणात् । अत एव वैयाकरणानां मते परिसंख्यापि नियमशब्देनोच्यते । तथा हि-'कृत्तद्धितसमासाश्च' इत्यत्र समासग्रहणं नियमार्थमिति हि तेषां सिद्धान्तः । तत्र हि समासे पाक्षिक्याः प्रातिपदिकसंज्ञायाः प्राप्तेरभावात्कथं नाम पराभिमतो नियम उपपद्यते । युगपद्धि समाससमासेतरपदसंघातयोः 'अर्थवत्-' कसितेत्यर्थः । प्रणाली मार्गः । यौवनोद्गमरूपा ॥ इति रसगङ्गाधरमर्मप्रकाशे परिवृत्ति. प्रकरणम् ॥ प्राग्वदाह-अथेति । न्यूनतां निराचष्टे-नियमोऽपीति । अस्मिन्नलंकार