SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः। १९९ सादृश्यमलंकारबहिर्भूतमेव । यथा-'पद्ममिवास्य मुखं द्रव्यम्' इत्यादौ । एवं च 'वनान्तः खेलन्ती' इति पद्यप्रतिपाद्यायाः सीताराक्षसवधूसंसर्गाननुरूपताया ौकिकीत्वेन कविप्रतिभानपेक्षत्वान्नालंकारत्वम् । एतेन 'अरण्यानी केयं धृतकनकसूत्रः क स मृगः । क मुक्ताहारोऽयं क च स पतगः केयमबला । व तत्कन्यारत्नं ललितमहिभर्तुः क च वयं खमाकूतं धाता कमपि निभृतं पल्लवयति ॥' इत्यलंकारसर्वखकृतोदाहृतमपि प्रत्युक्तम् । इयमेव च पद्यान्तरेऽपि कविप्रतिभानुत्थापितार्थके सरणिरिति सत्यम् । एवं तर्हि 'क्क सा कुसुमसाराङ्गी सीता चन्द्रकलोपमा । क रक्षःखदिराङ्गारमध्यसंवासवैशसम् ॥' इति पद्यमुदाहरणं गृहाण । अत्र हि केवलसीतायाः केवलराक्षसीनां च संसर्गस्याननुरूपतायां सत्यामपि न सा कवेर्विवक्षिता । किं तु या कुसुमसारखदिराङ्गारसंसर्गस्याननुरूपता सेति स्फुटमेवास्यामलौकिकत्वाकविप्रतिभापेक्षित्वम् । इति रसगङ्गाधरे विषमालंकारप्रकरणम् । अथ समालंकारःअनुरूपसंसर्गः समम् ॥ संसर्गः पूर्ववद्विविधः । तत्रोत्पत्तिलक्षणस्य संसर्गस्यानुरूपत्वं कारणाखसमानगुणकार्योत्पत्त्या, यादृशगुणकवस्तुसंसर्गस्तादृशगुणोत्पत्त्या, यत्किंचिदिष्टप्राप्त्यर्थं प्रयुक्ताकरणात्तत्प्राप्त्या च । उत्कटेष्टान्तरप्राप्तौ तु प्रहर्षणं वक्ष्यते । संयोगादिलक्षणस्यापि संसर्गिणोरन्यतरगुणखरूपानुग्राह्यन्यतरगुणखरूपतयानुरूपत्वम् । एवं चानुरूपसंसर्गत्वेन सामान्यलक्षणेन सर्वे. भेदाः संगृहीता भवन्ति । यथा 'कुवलयलक्ष्मी हरते तव कीर्तिस्तत्र किं चित्रम् । यस्मान्निदानमस्या लोकनमस्याङ्ग्रिपङ्कजस्तु भवान् ।'
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy