SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४४८ काव्यमाला। इति । तदापि न रमणीयम् । अत्र भरभुनविततेत्यादिना बाहुगतास्थिसंधिभङ्गरूपानिष्टप्राप्तेः साक्षादुपात्तत्वात्सर्वाङ्गचूर्णीभावगर्वापहाररूपायाश्च स्फुटं गम्यमानत्वात्कथमिष्टाप्राप्तिमात्रमित्युच्यते । एतेन 'शैलपतनरूपानिष्टावाप्तिस्तु भगवत्कराम्बुजस्पर्शमहिना न ज्ञाता' इति यदुक्तम् , तदप्यसारमेव । अनिष्टानामुक्तत्वात् । एवमुत्पत्तिलक्षणसंसर्गस्याननुरूपं निरूपितम् । संयोगादिलक्षणसंसर्गस्याननुरूपत्वं यथा-. ... . 'वनान्तः खेलन्ती शशकशिशुमालोक्य चकिता. भुजप्रान्तं भर्तुः श्रयति भयहर्तुः सपदि या । अहो सेयं सीता शिव शिव परीता श्रुतिचल .. करोटीकोटीभिर्वसति खलु रक्षोयुवतिभिः ॥' अत्र सतीशिखामणेभंगवत्या राघवधर्मपत्न्याः परमप्रभावयुक्तत्वाद्राक्षसीभिरनाश्यत्वेऽपि रक्षःकर्तृकनाशखरूपयोग्यतावच्छेदकमनुष्यत्वजातियोगेन खरूपस्य रक्षोदर्शनेन सौन्दर्यसौकुमार्यादीनां गुणानां च नाश्यत्वेन विरुद्धत्वात्समानाधिकरणसंयोगरूपः संसर्गोऽननुरूपः । ननु 'क्क शुक्तयः क्व वा मुक्ताः क पङ्कः क्व च पङ्कजम् । क्क मृगाः क च कस्तूरी दिग्विधातुर्विदग्धताम् ॥' इत्यादौ वस्तुकथनमात्रे विषमालंकारप्रसङ्गः । न चेष्टापत्तिः । वस्तुवृत्तस्य लोकसिद्धत्वेनालंकारत्वायोगात् । यतो बहिरसन्तः कविप्रतिभामात्रकल्पिता अर्थाः काव्येऽलंकारपदास्पदम् । नच 'यथा पद्मं तथा मुखम्' इत्यादौ सादृश्यस्य लोकसिद्धत्वात्कविप्रतिभानुत्थापितत्वेऽपि कथमलंकारत्वमिति वाच्यम् । सादृश्यरूपे सादृश्योत्थापके वा अभिन्नधर्मेऽभेदांशस्य कविप्रतिभामात्राधीनत्वात् । नहि. पद्ममुखयोः शोभारूपो धर्मो जात्यादिवद्वस्तुत एकोऽस्ति । यो हि जात्यादिरूपो वस्तुत एकस्तदुत्थापितं के सूक्तयः करणसंयोगलपः संसगादीनां गुणानां चिन्त्यम् । अत्रेति । यत इत्यादिः । बाहुगतास्थिसंधीति । तस्या धावर्थत्वात् , भगवत्करस्पर्शमहिना तस्याप्यजातखाच नेदं युक्तम् । यत्तु कुटिलीभवनं तत्रातर्कितोत्कटपर्वतधारणे तस्य संभावितत्वेन तदङ्गीकृतलात्, गर्वेण गोपानामप्रवृत्तेश्च । खिन्नोऽसीत्युक्त्या तथैव लाभाच्च । इति रसङ्गाधरमर्मप्रकाशे विषमप्रकरणम् ॥
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy