SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२२ अत्रार्थान्तरन्यासान्विता । काव्यमाला । 'केsपि स्मरन्त्यनुसरन्ति च केचिदन्ये पश्यन्ति पुण्यपुरुषाः कति च स्पृशन्ति । मातर्मुरारिचरणाम्बुजमाध्वि गने भाग्याधिकाः कतिपये भवतीं पिबन्ति ॥' अकं कर्म क्रियाणां साधारणम् । व्ययैषा यथा 'अये लीलाभमत्रिपुरहरकोदण्डमहिमन्कथा यत्रोदञ्चत्यतुलबलधैर्यस्य भवतः । अयं को वा तत्र प्रसृमरफणाकोणनिहितक्षितिः शेषः श्रीमान्कमठकुलचूडामणिरपि ॥' अत्र को वा इत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य शेषक-मठाभ्यामप्रकृताभ्यामन्वयः प्रतीयते । इति रसगङ्गाधरे तुल्ययोगिताप्रकरणम् । अथ दीपकम् - प्रकृतानामप्रकृतानां चैकसाधारणधर्मान्वयो दीपकम् ॥ प्राग्वदेवात्राप्यौपम्यस्य गम्यत्वम् । प्रकृतार्थमुपात्तो धर्मः प्रसङ्गादप्रकृतमपि दीपयति प्रकाशयति सुन्दरीकरोतीति दीपकम् । यद्वा दीप इव दीपकम् । संज्ञायां कन् । दीपसादृश्यं च प्रकृताप्रकृतप्रकाशकत्वेन बोध्यम् । करोति नाशयति । न्यासान्वितेति । कारकतुल्ययोगितेति शेषः । विशेषस्य सामान्येन समर्थनात्तन्मित्रत्वमिति भावः । अम्बुजमाध्वि कमलमकरन्दरूपे । अये इति । श्रीरामवर्णनमिदम् । अत एव तयोरप्रकृतत्वम् । हे राम, यत्र स्थळे तव कथा निःसरति तत्र शेषः कूर्मश्च भूधारकः को वा । न कोऽपीत्यर्थः । इत्यनेनेति । व्यज्य - मानस्येति शेषः । अत एव वाच्येति ॥ इति रसगङ्गाधर मर्मप्रकाशे तुल्ययोगिताप्रकरणम् ॥ अथ दीपकं निरूपयति—अथेति । अत्राप्यौपम्यस्येति । परंतु प्रकृतमुपमेयप्रकृतमुपमानमिति बोध्यम् । योगरूढं दीपकपदमित्याह - प्रकृतेति । प्रकाशनासंभवादाह – सुन्दरीति । नन्वेवमत्राभाव्यमत आह— यद्वेति । 'संज्ञायां कन्' इति I
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy