SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १२४ काव्यमाला। उपचरितं यथा___ 'कचिदपि कार्ये मृदुलं वापि च कठिनं विलोक्य हृदयं ते । को न स्मरति नराधिप नवनीतं किं च शतकोटिम् ॥' । * यथा वा 'अगाधं परितः पूर्णमालोक्य स महार्णवम् । ..... ...... हृदयं रामभद्रस्य सस्मार पवनात्मजः ॥' अत्र मृदुलत्वादयो धर्मा हृद्युपचरिताः । इयांस्तु विशेषः-यदेकत्रानुभूयमाने हृदये मर्यमाणनवनीतादेः सादृश्यस्य सिद्धिः, अपरत्र तु मर्यमाणे हृदयेऽनुभूयमानसमुद्रस्येति । सादृश्यस्योभयाश्रयत्वात् । - केवलशब्दात्मके यथा . 'ऋतुराज भ्रमरहितं यदाहमाकर्णयामि नियमेन । ...... आरोहति स्मृतिपथं तदैव भगवान्मुनिर्व्यासः ॥' -. अत्र भ्रमरहितशब्दो व्यासवसन्तयोः साधारणः । एवमन्येऽपि प्रभेदाः सुधीभिरुन्नेयाः । इह पुनर्दिङ्मात्रमुपदर्शितम् । - इति रसगङ्गाधरे स्मरणालंकारनिरूपणम् । .. अथाभेदप्रधानेषु रूपकं तावन्निरूप्यते- उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दानिश्चीयमानमुपमानतादात्म्यं रूपकम् । तदेवोपस्कारकत्वविशिष्टमलंकारः ॥ उपमेयतावच्छेदकपुरस्कारेणेति विशेषणादपहृतिभ्रान्तिमदतिशयोक्तिनिदर्शनानां निरासः । अपहृतौ खेच्छया निषिध्यमानत्वात् , भ्रान्तिमति च धवादिपरिग्रहः । द्वितीयोदाहरणदाने बीजमाह-इयानि ति । एकत्र आये । अपरत्र द्वितीये । समुद्रस्येतीति । सादृश्यस्य सिद्धिरित्यस्यानुषङ्गः । उभयाश्रयत्वादुभय. निरूप्यत्वात् । ऋतुराज वसन्तम् । भ्रमराणां हितम् । नानापुष्पविकासद्वारा मधुप्रापकलात् । व्यासपक्षे भ्रमेण रहितमित्यर्थः । नियमेनेत्युत्तरान्वयि । इति स्मरणम् ॥. इति रसगङ्गाधरमर्मप्रकाशे स्मरणालंकारनिरूपणम् ॥ प्रधानेष्वलंकारेषु । एवं च पूर्व मेदामेदोभयप्रधाना निरूपिताः, इदानीं बह्वलंका-- रव्यापित्वेन प्रसिद्धतया प्राधान्येन च रूपकनिरूपणमिति भावः । उपमेयतावच्छेदकमात्रप्रकारकप्रतीतिजनकशब्दबोधे विषये इत्यर्थः । तेनातिशयोको चन्द्रादिपदान्मुख..
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy