SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ૨૪૬ गुरु-पूजायाम्(५) दृष्टा-ऽऽन्तः । नाम स्थापना ऽवसरे गुरु-पूजाविधानम् । वर्षा-चातुर्मास्य-ऽभिग्रहेषु गुरु-पूजा । गुरु-पूजा - सिद्धिः । १. (लेक) । ધર્મદ્રવ્યની શાસ્ત્રીય વ્યવસ્થા 1 तथा, "सु-मति - साधु-सूरि-वारके मण्डपा - SS - चल- दुर्गे मल्लिक-श्री-म - माफरा -ऽभिधानेन श्राद्धा - ऽऽदि संसर्गाज्जैन-धर्माऽभिमुखेन सु-वर्ण- टङ्ककैः गीता-र्थानां पूजा कृता " इति वृद्ध - वादोऽपि श्रूयते । इति । ↑ तथा, बालस्य नाम-स्थापना - ऽवसरे, गृहादाऽऽगत्य, स- बालः श्राद्धः वसति-गतान् गुरून् प्रणम्य, नवभिः स्वर्ण-रूप्य - य-मुद्राभि गुरोर्नवा - ऽङ्ग-पूजां कृत्वा, गृह्य-गुरु-देव- साक्षिकं दत्तं नाम निवेदयति । ततः उचित मन्त्रेण वासमऽभिमन्त्र्य, गुरुः ॐ - कारा - sऽदिद- न्यास - पूर्वम्, बालस्य स्व-साक्षिकां नाम - स्थापनामऽनुज्ञापयति । इति । 1 तथा, "द्विः त्रिर्वा - अष्ट-भेदा -ऽऽदिका पूजा, संपूर्ण देववदनं चैत्येऽपि, सर्व-चैत्यानाम् अर्चनं वन्दनं वा, स्नात्र - महोत्सव -महा-पूजा - प्रभावना - ऽऽदि, गुरोर्बृहद्-वन्दनम्, अङ्ग-पूजा-प्रभावना-स्वस्तिक- रचना -ऽऽदि-पूर्वम् व्याख्यान-श्रवणम्," इत्या-ऽऽदि-नियमाः वर्षा - चातुर्मास्याम् विशेषतो ग्राह्याः । इति ।" एवम् प्रश्नोत्तरसमुच्चय-आचारप्रदीप-आचार
SR No.023019
Book TitleDharmdravyani Shastriya Vyavastha tatha Ashastriya Vyavastha Same Lalbatti
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyaggyan Pracharak Samiti
Publication Year2015
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy