SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ પ્રકરણ - ૮ : ગુરુદ્રવ્ય અંગે વિચારણા २. गुरु-पूजाप्रामाण्ये ( १ ) दृष्टा - ऽन्तः । (२) दृष्टा - ऽन्तः । ३. स्वर्णा - sऽदिगुरु-द्रव्योपयोग निर्णयः । गुरु-पूजायाम्(३) दृष्टा - ऽन्तः । गुरु-पूजायाम्( ४ ) दृष्टा - ऽन्तः । ૨૪૫ तथा, "हेमा -ऽऽचार्याणां कुमार - पाल- - राजेन" सु-वर्ण-१०८ ( अष्टोत्तर - शतः ) - कमलैः पूजा कृताऽस्ति । तथा, " धर्म - लाभ ( : ) " इति प्रोक्ते दूरादुच्छ्रित- पाणये । सूरये सिद्ध-सेनाय ददौ कोटिं नराधिपः ॥ १ ॥ इति । ↑ "इदं च अग्र - पूजा-रूपं द्रव्यम् तदानीन्तनेन सङ्खेन जीर्णोद्धारे तदाऽऽज्ञया व्यापारितम् ।" - * अत्राऽपि - " तक्र - कौण्डिन्य - न्यायेन भोज्य-भोजकत्व - सम्बन्धेन १ अघिकोपधिवत्, पूजा - द्रव्यं न भवति । पूज्य-पूजा-सम्बन्धेन तु तद् गुरु-द्रव्यं भवत्येव । अन्यथा-श्राद्धजीतकल्प- वृत्तिर्विघटते । किंबहुना ? । इति । 1 तथा, जीव - देव - सूरीणां पूजा-ऽर्थम्अर्ध-लक्ष-द्रव्यं मल्ल-श्रेष्ठिना दत्तम्, तेन च-प्रासादा-ऽऽदयोऽकार्यन्त सूरिभिः । ↑ तथा धारायाम्-लघु-भोजेन श्री - शान्ति - वेताल - सूरये १२,६०,०००-(द्वादश-लक्ष- षष्टि- सहस्त्राणि ) द्रव्यं दत्तम् । तन्मध्ये गुरुणा च १२ (द्वादश) लक्ष: धनेन मालवा - ऽन्तश्चैत्यान्यकार्यन्त । ६० षष्ठि - सहस्र-द्रव्येण च थिरा-पद्र- चैत्यदेव - कुलिका -ऽऽद्यपि । इति । ( ) इह विस्तरस्तु तत्-प्रबन्धा - ऽऽदे - र्बोध्यः । १. ( औधिकोपधिः ) = सामान्यः, चतुर्दश-प्रकारकः । औपग्रहिकोपधिश्च = ज्ञानाऽऽदि-पोषण - हेतुः कारणिकोपधिः । २. ( वादि - वेताल - श्री शान्ति - सूरये । )
SR No.023019
Book TitleDharmdravyani Shastriya Vyavastha tatha Ashastriya Vyavastha Same Lalbatti
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyaggyan Pracharak Samiti
Publication Year2015
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy