________________
પ્રકરણ - ૮ : ગુરુદ્રવ્ય અંગે વિચારણા
२. गुरु-पूजाप्रामाण्ये
( १ ) दृष्टा - ऽन्तः ।
(२) दृष्टा - ऽन्तः ।
३. स्वर्णा - sऽदिगुरु-द्रव्योपयोग
निर्णयः ।
गुरु-पूजायाम्(३) दृष्टा - ऽन्तः ।
गुरु-पूजायाम्( ४ ) दृष्टा - ऽन्तः ।
૨૪૫
तथा,
"हेमा -ऽऽचार्याणां कुमार - पाल- - राजेन" सु-वर्ण-१०८ ( अष्टोत्तर - शतः ) - कमलैः पूजा कृताऽस्ति ।
तथा,
" धर्म - लाभ ( : ) " इति प्रोक्ते दूरादुच्छ्रित- पाणये । सूरये सिद्ध-सेनाय ददौ कोटिं नराधिपः ॥ १ ॥ इति । ↑ "इदं च अग्र - पूजा-रूपं द्रव्यम्
तदानीन्तनेन सङ्खेन
जीर्णोद्धारे तदाऽऽज्ञया व्यापारितम् ।"
-
* अत्राऽपि -
" तक्र - कौण्डिन्य - न्यायेन भोज्य-भोजकत्व - सम्बन्धेन
१ अघिकोपधिवत्,
पूजा - द्रव्यं न भवति ।
पूज्य-पूजा-सम्बन्धेन तु तद् गुरु-द्रव्यं भवत्येव । अन्यथा-श्राद्धजीतकल्प- वृत्तिर्विघटते । किंबहुना ? । इति ।
1 तथा, जीव - देव - सूरीणां पूजा-ऽर्थम्अर्ध-लक्ष-द्रव्यं मल्ल-श्रेष्ठिना दत्तम्,
तेन च-प्रासादा-ऽऽदयोऽकार्यन्त सूरिभिः । ↑ तथा धारायाम्-लघु-भोजेन श्री - शान्ति - वेताल - सूरये १२,६०,०००-(द्वादश-लक्ष- षष्टि- सहस्त्राणि ) द्रव्यं दत्तम् । तन्मध्ये गुरुणा च
१२ (द्वादश) लक्ष: धनेन मालवा - ऽन्तश्चैत्यान्यकार्यन्त । ६० षष्ठि - सहस्र-द्रव्येण च थिरा-पद्र- चैत्यदेव - कुलिका -ऽऽद्यपि । इति । ( ) इह विस्तरस्तु तत्-प्रबन्धा - ऽऽदे - र्बोध्यः ।
१. ( औधिकोपधिः ) = सामान्यः, चतुर्दश-प्रकारकः । औपग्रहिकोपधिश्च = ज्ञानाऽऽदि-पोषण - हेतुः कारणिकोपधिः । २. ( वादि - वेताल - श्री शान्ति - सूरये । )