SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ (१०) ऋषभाद् भारतोजज्ञे वीरपुत्र शताग्रजः अभिषिच्य भरतं राज्ये महा प्रावृज्यमाश्रितः ॥ याहि. महाभारतमा: युगे युगे महापुण्यं दृश्यते द्वारिकापुरी अवतीर्णो हरियंत्र प्रभासससिभूषणः । रेवताद्रौ जिनोनेमि युगादि विमलाचले ऋषीणामाश्रमादेव मुक्तिमार्गस्य कारणम् ॥ નાગપુરાણમાં दर्शयन्वमवीराणां सुरासुरनमस्कृतः । नीतित्रयस्य कर्त्तायो युगादौ प्रथमोजिनः ॥ शिवपुरामा: अष्टषष्ठिसु तीर्थेषु यात्रायां यत्फलं भवेत् । आदिनाथस्य देवस्य स्मरणेनापि तद्भवेत् ॥ ગવાસિષ્ઠના વૈરાગ્ય પ્રકરણમાં– नाहरामो नमेवाञ्छा भावेषु च नमे मनः । शान्तिमास्थातुमिच्छामि चात्मनैवजिनो यथा । નાગપુરાણમાં જૈનેના અહમંત્ર સંબંધીનું માહાસ્ય જણાવ્યું છે કે – अकारादि हकारान्तं मूर्ध्वाधोरेफ संयुतम् । नादबिन्दु कलाक्रान्तं चन्द्रमंडल सन्निभम् ॥ एतदेव परं तत्त्वं योविजानाति भावतः । संसारबन्धनं छित्वा सगच्छेत् परमांगतिम् ॥
SR No.023009
Book TitleJain Dharmni Prachin Ane Arvachin Sthiti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShankarlal Dahyabhai Kapadia
Publication Year1913
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy