SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ उपनिषदों के अनुसार सृष्टि और मनुष्य का आहार तैत्तरीयोपनिषद् में अधोलिखित प्रकार से सृष्टि की उत्पत्ति मानी गयी है। (२) "तस्माद् वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद् चायुः । वायोरग्निः । अग्न रापः। अद्भ्यः पृथिवी। पृथिव्याः औषधयः । औषधिभ्योऽन्नम् । अन्नात् पुरुषः । स वा एष पुरुषोऽन्न रसमयः । तस्येदमेव शिरः। अयं दक्षण: पक्षः। अयमुत्तरः । अयमात्मा । इदं पुच्छं प्रतिष्ठा ।” "तैत्तरीयोपनिषद्” पृ० ४३' अर्थात्--अनन्तर इस पुरुष से आकाश उत्पन्न हुआ । आकाश से वायु, वायु से अग्नि, अग्नि से जल, जल से पृथिवी. पृथिवी से औषधि, औषधि से अन्न और अन्न से पुरुष । वह पुरुष अन्न रसमय है । उसका वही शिर है। यह दक्षिण भाग, यह वाम भाग, यही आत्मा और यह पुच्छ ही प्रतिष्ठा है। ___ "अन्नाद् बै प्रजाः प्रजायन्ते । याः काश्च पृथिवीः श्रिताः । अथोऽन्ने नैव जीवन्ति । अथैतदपि यन्त्यन्ततः । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वोषधमुच्यते । अन्नाद भूतानि जायन्ते, जातान्यन्नेन वर्धन्ते। अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते इति” । "तैत्तरीयोपनिषद्” पृ०२३
SR No.022991
Book TitleManav Bhojya Mimansa
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherKalyanvijay Shastra Sangraha Samiti
Publication Year1961
Total Pages556
LanguageHindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy