SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ३०) ( घृतोत्तरा पृथक चरवः सर्वे सर्वेषां वा पायसः ) इत्यनेन प्रत्येकं इन्द्र-यम- वरुण - वैश्रमण- अग्नि वायु-विष्णु-रुद्र-सूर्या दिभ्यः रिशान्त्यर्थ पञ्च पञ्चाहुतयः ददुः । "विशब्राह्मण पृ० ३४-२८ उपर्युक्त अनेक उल्लेखों में अन्न, अन्नाद्य, अन्नाद, आदि शब्द प्रयोग में आये हैं। इतना ही नहीं. देवासुर संग्राम के प्रसङ्ग पर देवों ने प्रजापति से जो अरिष्ट शान्ति का विधान प्राप्त किया, हस में सभी देवों के नाम के अन्नमय वरु बनाकर पांच-पांच आहुतियाँ देने का विधान बताया है । गोपथ ब्राह्मण में- प्रसित: "भूम्याऽन्नमभिपन्न प्रसितं परामृष्टम्, अन्नेन प्राणोऽभिपन्नो : परामृष्टः, प्राणेन मनोऽभिन्न ग्रसितं परामृष्टम्,” ॥ ३७ ॥ "प्राणोऽन्ने प्रतिष्ठितः, अन्नं भूभौ प्रतिष्ठितम् ॥ ३८ ॥ "विचारी ह वे कान्धिः कबन्धस्यार्थवर्णस्य पुत्रो मेधावी मीमांसकोऽनूचान आस, सह स्वनेनातिमानेन मानुषं विन्त नेयाय, तं मातोबाचत एवैतदन्नमवोचंस्त इममेषु कुरु पञ्चालेषु अङ्गमगधेषु काशि-कौशल्येषु शाल्वमत्स्येषु शवस उशीनरेषु उदीच्येष्वन्न मदन्ति' । 'अदितिर्वै प्रजाकामौदनमपचत् ततः उच्छिष्टमनात् सा गर्भ मधत्त, ततः श्रदित्या अजायन्त य एष ओदनः पच्यते आरम्भणमेबैतत् " पूर्व भाग २ प्रपा० पृ० २७
SR No.022991
Book TitleManav Bhojya Mimansa
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherKalyanvijay Shastra Sangraha Samiti
Publication Year1961
Total Pages556
LanguageHindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy