SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ( ३५० ) अर्थ:-देव, मुनिं द्विज, राजा, वैश्य, शूद्र, निषाद, पशु, म्लेच्छ, और चाण्डाल ऐसे दश प्रकार के ब्राह्मण कहे गये हैं । , संध्यां स्नानं जपं होमं, देवतानित्यपूजनम् । अतिथिं वैश्वदेवं च देव ब्राह्मण उच्यते ॥ ३७१ ॥ शाके पत्रे फले मूले, वनवासे सदा रतः । निरतोऽहरहः श्राद्धे स विप्रो मुनिरुच्यते ॥ ३७२ ॥ वेदान्तं पठते नित्यं, सर्व - संगं परित्यजेत् । सांख्ययोग विचारस्थः, स विप्रो द्विज उच्यते ॥ ३७३ ॥ अस्त्राहताश्च धन्वानाः, संग्रामे सर्व सम्मुखे । आरम्भे निर्जिता येन स विप्रः क्षत्र उच्यते ॥ ३७४॥ कृषिकर्म रतो यश्च गवां च प्रतिपालकः । वाणिज्य-व्यवसायश्च स विप्रो वैश्य उच्यते ॥ ३७५॥ लाक्षालवण - सम्मिश्रं, कुशुम्भं क्षीर - सर्पिषः । विक्रेता मधु-मांसानां, स विप्रः शूद्र उच्यते ॥ ३७६॥ चोरकस्तस्करचव, सूचको दशकस्तथा । मत्स्यमांसे सदा लुब्धो, विप्रो निषाद उच्यते ॥३७७|| ब्रह्मतत्त्वं न जानाति, ब्रह्मसूत्रेण गर्वितः । तेनैव स च पापेन, विप्रः पशुरुदाहृतः || ३७८॥ वापी - कूप - तड़ागाना - मारामस्य सरस्सु च । निश्शङ्करोधक व, स विप्रो म्लेच्छ उच्यते ॥ ३७६ ॥
SR No.022991
Book TitleManav Bhojya Mimansa
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherKalyanvijay Shastra Sangraha Samiti
Publication Year1961
Total Pages556
LanguageHindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy