SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २.१६ ) पाठ.: " मज्मिक निकाय" के धम्मदायाद सुत्त के निम्नलिखित में यह भी स्पष्ट बता दिया गया है कि आमिष, पिण्डपात (भिक्षान्न भोजन) का नाम है । देखिये - १ - " इधाहं खो भिक्खवे भुतावी अस्मं पवारितो परिपुरणो परियोसितो सुहिता यावदत्थं सिया च में पिण्डपातो अतिरेक धम्मो घडिय धम्मो | अथ द्वे भिक्खू भागच्छेयुजिन्छा दव्वल्य परेता । त्वाहं एवं बदेय्यं - श्रहं खो झि भिक्खवे भु तावी" ...यावदत्थो, अत्थिच में अयं पिण्डपातो. अतिरेकधम्मो सच कखथ भुञ्जथ स के तुम्हे न भुजिस्सा, इदानाहं हरितं वा छड्डेस्लामि अप्पास के वा उदके प्रोपिला पेस्लाभीति । तत्रेकस्स भिक्खुनो एवं अस्स भगवा खो भुत्तावी. "बावदत्थो अस्थि चायं पिण्डपातो पे छड़िय धम्मो । सचे मयं न भुजिस्साम इदानि भगवा अप्पहरिते. वाछस्थति अप्पाणके वा उड़के ओपिला पेस्सति । वृन्तं खो पतं भगवता -- धम्मदाबादा ने भिक्खचे भवथ मा मिस दायादाति । यामिसञ्जतरं खो पनेतं यदिदं पिण्डपातो ! यन्नूनाहं इमं पिण्डपातं अभुखित्वा इमि ना जिघिच्छा दुब्बल्येन एव इमं रति दिवं चीति नामेय्यति सो तं पिण्डपातं प्रभुखित्वा तेनेष जिचिच्छा व्वल्पेन एवं त रतिं दिवं बीति नामेस्य अथ बुतियस्स भिक्खुनो एवं अस्स भगवा खो भुत्ताबो पे श्रोमिला पेस्सति । यन्नू नाहं इमं पिण्डपात. भुखित्वा जिधिच्छा दव्वल्य.. पटिविनेत्वा एव इमं रति दिवं वीसिनामेय्यति । सो तं पिण्डपावं 2
SR No.022991
Book TitleManav Bhojya Mimansa
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherKalyanvijay Shastra Sangraha Samiti
Publication Year1961
Total Pages556
LanguageHindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy