SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ - ( १६६ ) . भगवं महावीरं वंद० नम० समणस्स भ०. महा० अंतियात्रा साल कोट्टयानो चेइयाश्रो पडिनिक्खमति प०२ अतुरिय जाव जणेष में ढिय गामे नगरे तेणेव उवा० २ मेंढिय गाम नगरं मज्म मज्झेरणं जेणेव रेवतीए गाहा वइणीए गिहं अणुपविठे त एणं सा रेवती गाहावतिणी सीहं अणगारं एजमाणं पासति पा० २ हठु तु खिप्पा. मेव आसणाओ अब्भुढेइ २ सीहं अणगारं सत्तठ्ठ पयाइं अणुगच्छइ स. २ तिक्खुत्तो आ० वंदति न० २ एवं वयासी संदिसतु णं देवाणुप्पिया । किमागणप्पयोयणं ? त एणं से सीहे अणगारे रेवति गाहावाणी एवं वयासी-एवं खलु तुमे देवागणुपिये । समण भग० महा० अठाए दुबे कबोय सरीरा उवक्खडिया तेहिं नो अहे अस्थि ते अन्न परियासिए मज्जार कडए कुक्कुड मंसए एयमाहराहि, तेणं अट्ठो, त एणं सा रेवती गाहावइणी सीहं अणगारं एवं वयासी के सणं सीहा से पाणी वा तवस्सी वा जेणं तव एस अहे मम ताव रहस्स कडे हब मक्खाए जोणं तुमं जाणासि २ एवं जहा खंदए जाव जोणं अहं जाणामि त एणं सा रेवती माहाकतिणी सीहस्स अणगारस्स अंतियं एय मढ़ सोचा निसम्म हठ तुट्ठा जेणेव भत्तघरे तेणेव उवा० २ पत्तगं मो एति पन्तगं मो एत्ता जेणेव सीहे अणगारे तेणेव उवा०२ सीहस्स अणगारस्स पडिग्गहगंसि तं सव्वं संमं निस्सिरति, त एणं तीए रेवतीए गाहावतिणीए तेणं दव्व सुद्धरण जाव दाणेण सीहे अणकारे पडिलाभिए समाणे देवाउए निवद्ध जहा विजयस्स जाव जम्म जीविय फले रेवतीए गाहावंतिणीए गिहाओ पडिनिक्खमति० • मेढिय गाम नगरं मझ मज्मेणं निगच्छति निगच्छ इत्ता जहा गोयम सामी जान भत्त पाणं पडि
SR No.022991
Book TitleManav Bhojya Mimansa
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherKalyanvijay Shastra Sangraha Samiti
Publication Year1961
Total Pages556
LanguageHindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy