SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ( १६८ ) बीरं वं० नं० २ समणस्स भगवओो महावीरस्स श्रंतिया साक्ष कोट्टयाओ चेइयाश्रो पडिनिक्खमंति सा० २ जेणेव मालुया कच्छए जेणेव सीहे अणगारे तेणेव उवाच्छति २ सीहं अणगारं एवं वयासी सीहा | धम्मोरिया सद्धावेंति तएण से सीए अणगारे समणेहिं निग्गं थेहि सद्धिं मालुया कच्छगा श्रो, पडिनिक्खमति प० २ जेणेव साल कोट्ठ चेइए जेणेव सीहे अणगारे समणे भगवं महावीर तेणेव उवा० समगं भगवं महावीरं तिक्खुत्तो श्र० २ जाव पज्जुवासति । ९ सीहादि समणे भगवं महावीरे सीहं अणगारं एवं बयासी से नूणं ते सीहा ! माणं तरियाए वट्टमाणस्स श्रयमेयारूचे जाव पन्न नूते सीहा । अट्ठे समट्ठे हंता श्रत्थि तं नो खलु अहं सीहा । गोसालस्स मक्खलि पुत्तस्स तवेणं तेएणं अन्ना इट्ट े समाणे अंतो छण्टौं मासारणं जाव कालं करेस्सं अन्न अन्ना द्ध सोलस बासाइं जिणे सुहत्थी बिहरिस्सामि । तं गच्छह गं तुमं सीहा ! मेंढिय गामं नगरं रेवतीए गाहावतिणीए गिहे तत्थ रेवतीए गाहावतिणीए ममं श्रट्टा ए दुबे कबोय सरीरा उवक्खडिया तेहिं नो अठ्ठ, अत्थि से अन्न परिवासीए मज्जार कडए कुक्कुट मंसए तमा हाराहि एए । त एवं सी अणकारे समणे गं भगवमा महाथीरेण एव चु समाणे तु जाब हियए समणं भगवं महावीरं वं० न० वं० न० अतुरियमच वल मसं तं मुह पोत्तियं पडिलेहेत्ति मु० २ जहा गोयम सामां जाव जेणेव समणे भ० म० तेणेव उवा• समरणं
SR No.022991
Book TitleManav Bhojya Mimansa
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherKalyanvijay Shastra Sangraha Samiti
Publication Year1961
Total Pages556
LanguageHindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy