________________
गृधच अभिकाक्षायाम् । गृत्सः विषः श्वा गृध्रः अभिलाषश्च । तकारविधानमादिचतुर्थचाधनार्थम् ॥ तप्पणिपन्यल्य. विरधिनभिनम्यमिचमितमिचट्यतिपतेरसः॥ ५६९ ॥ तपसः आदित्यः पशुः धर्मः धर्मश्च । अणसः शकुनिः। पनसः फलवृक्षः । अलसः निरुत्साहः । अवसः भानुः राजा च । अवसं चापं पाथेयं च । रघ इटि तु परोक्षायामेव' इति नागमे रन्धसः अन्धकजातिः । नमस: ऋतु: आकाशः समुद्रश्च । नमसः वेत्रः प्रणामश्च । अमसः कालः आहार संसारः रोगश्च । चमसः सोमपात्रम् मन्त्रपूतं पिष्टं च । चमसी मुद्गादिभित्तकृता । तमसः अन्धकारः । तमसा नाम नदी । चटसः चर्मपुटः । अतसः वायुः आत्मा वनस्पतिश्च । अतसी ओषधिः । पतसः पतङ्गः ।। मृवयिभ्यां णित् ॥ ॥ ५७० ॥ आभ्यां णिदसः प्रत्ययो भवति । सारसः पक्षिविशेषः । वायसः काकः ॥ वहियुभ्यां वा ॥ ५७१ ॥ आभ्यामसः प्रत्ययः स च णिद्वा भवति । वाइस: अनड्वान् शकटम् अजगरः बहनजीवश्च । बहस: अनड्वान् शकटच। यावसं भक्तम् तृणम् मित्रं च । यत्रसम् अश्वादिघासः अन्नं च ॥ दिवादिरभिलभ्युरिभ्यः कित् ॥ ५७२ ॥ दिवादिभ्यो रभिलभ्युरिभ्यश्च किदसः प्रत्ययो भवति । दीव्यतेः, दिवस: वासरः । व्रीच्यतेः, लत्वे, बीलसः लज्जाटू वान् । नृत्यतेः, नृतसः नर्तकः । क्षिप्यतेः, क्षिपसः योद्धा । सीव्यतेः, सिवसः श्लोकः वस्त्रं च । श्रीव्यतेः, श्रिवसः
गतिमान् । इष्यतेः, इषसः इष्याचार्यः । रभिं राभस्ये । रभसः संरम्भः उद्धर्षः अगम्भीरश्च । डु लभिष् प्राप्तौ । लभसः याचकः प्राप्तिश्च । उरिः सौत्रः । उरसः ऋषिः ॥ फनसतामरसादयः ॥ ५७३ ॥ फनसादयः शब्दा असमत्ययान्ता निपात्यन्ते । फण गतौ नश्च । फनसः पनसः । तमेररोऽन्तो वृद्धिश्च । तामरमं पद्मम् । आदिग्रहणात कीक सवुक्कसादयो भवन्ति ॥ युबलिभ्यामासः ॥ ५७४ ॥ आभ्यामासः प्रत्ययो भवति । युक मिश्रणे । यवासः दु. रालभा । बल प्राणनधान्यावरोधयोः । बलासः श्लष्मा ॥ किले कित् । ५७५ ॥ किलत् चैत्यकीडनयोरित्यस्मात
40 %***SAKEMUSASKIRJASSAPIIG