SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ हेमप्रभा कोरदूषः कोद्रवः । अटेरापूर्वस्य चारोन्तश्च । आटरूषः वासः । अटनं रूपतीति तु अटरूपः पृषोदरादित्वात् । कगो वृद्धिश्च ।कारूषाः जनपदः शिलेरै चातः शैलूषः नटः पिजुण हिंसादौ ।पिञ्जूषः कर्णशष्कुल्याभोगः ।आदिशब्दात उणादयः प्रत्यूषाभ्यूषादयो भवन्ति ॥कलेर्मषः॥५६शाकलि शब्दसंख्यानयोरित्यस्मान्मषः प्रत्ययो भवति ।कल्मषं पापम्॥कुले प्रक० ।१२६। श्व माषक् ॥५६३॥ कुल बन्धुसंस्त्यानयोरित्यस्मात्कलेश्च किन्माषः प्रत्ययो भवति । कुल्माषः अर्धस्विनमाषादि । क. ल्माषः शवलः ॥ मावावद्यमिकमिहनिमानिकष्यशिपचिमुचियजिवृतृभ्यः सः ॥ ५६४ ॥ मासः त्रिंशदात्रः । वासः आटरूषकः । वत्सः तर्णकः ऋषिः प्रियस्य च पुत्रस्याख्यानम् । अंसः भुजशिखरम् । कंस: लोहजातिः विष्णोरराति: हिरण्यमानं च । हंस: श्वेतच्छदः । मांस तृतीयो धातुः । कक्षः तृणम् गहनारण्यं शरीरावयवश्व । अक्षाः प्रा. सकाः । अक्षाणि इन्द्रियाणि रथचक्राणि च । पक्षः अर्धमास: वर्गः शकुन्यवयवः सहायः साध्यं च । मोक्षः मुक्तिः । यक्षः गुह्यकः । वर्सः देशः समुद्रश्च । तर्सः वीतंसः सूर्यश्च । वसतर्सयोर्बाहुलकान्न षत्वम् ।। व्यवाभ्यां तनेरीच्च वेः २॥ ५६५ ॥ वि अब इत्येताभ्यां परात्तनोतेः सः प्रत्ययो घेरीकारश्चान्तादेशो भवति । वीतंसः शकुन्यवरोधः । अवतंसः । | कर्णपूरः ॥ प्लुषेः प्लषु च ।। ५६६ ॥ प्लुष दाह इत्यस्मात्सः प्रत्ययोऽस्य च प्लप इत्यादेशो भवति । प्लक्षं नक्षत्र वृक्षश्च ॥ ऋजिरिषिकुषिकृतित्रश्च्युन्दिशभ्यः कित् ॥ ५६७ ॥ एभ्यः कित् सः प्रत्ययो भवति । ऋजि गत्यादौ । ऋक्ष नक्षत्रम् । ऋक्षः अच्छभल्लः । रिष हिंसायाम् । रिक्षा यूकाण्डम् । लत्वे, लिक्षा सैव । कुष्प निष्कर्षे । कुक्षः है गर्भः । कुक्षं गतः । कृतत् छेदने । कृत्सः गोत्रकून ओदनं वक्त्रं दुःखजातं च । ओ ब्रश्चौत् छेदने । वृक्षः पादपः । उन्दैप क्लेदने । उत्सः समुद्रः आकाशं जलं जलाशयश्च । उत्सं स्रोतः । शुश हिंसायाम् । शीर्ष शिरः ॥ गुधिगृधेस्त च ॥ ५६८ ॥ आभ्यां कित् सः प्रत्ययस्तकारश्चान्तादेशो भवति । गुपचु परिवेष्टने । गुत्सः रोषः तृणजातिश्च । RECERE
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy