SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ JI -- ॐापकरणम्. 35993 - हेमप्रभा. लानदीलः ॥ प्रते: स्नातस्य सत्रे ॥२।३।२१॥ सस्य : समासे । प्रविष्माचं सूत्रम् ॥ स्नानस्य ना: ॐ भिRI|१२॥ प्रते: सस्य पः समासे सूत्र । प्रविष्णानं सूत्रम् । नाम्नि किम् । प्रविबानमन्यत् ।। वेसः ॥ ।। ६२॥ २।३।२३॥ सस्य पः समासे नाम्नि । विष्टरो दृक्षः । नान्नीत्प्रेव । विस्तरो बचसाम् ॥ आभिनिष्टानः ॥२॥ P३॥ २४ ॥ निपात्यते नान्नि । अभिनिष्टानो वर्णः । विसर्गस्यैषा संज्ञा । वर्णमात्रस्येत्यन्ये । नानीत्येव । अभिनि स्तानो पाः ॥ गवियुधेः स्थिरस्य ॥२।३ । २५ ॥ सस्य प: समासे नाम्नि । गविष्ठिरः । युधिष्ठिरः ॥॥ एत्यकः ॥२।३।२६ ॥ नाम्यन्तस्थाकवर्गात्सस्य षः समासे नानि ॥ हरिषेणः । एति किम् । ॥ हरिसिंहः । नाम्सीखेव । पृथुसेनः । अकः किम् । विष्वक्सेनः ॥भादितो वा ॥२।३ । २७ ॥ सस्य. ॥षः समासे नाम्नि एकार ॥ रोहिणिषेणः । रोहिणिसेनः । इतः किम् । पुनर्वसुषेणः ॥ विकुशमिपरेः स्थलस्य, ॥२।३।२८ ॥ सस्य षः समासे । नाम्नीति निवृत्तम् । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । इस्खशमीशन्दनिर्देशादीCन्तान । शमीस्थलम् । दीर्घादप्येके । परिष्ठलम् । एभ्य इति किम् । भूमिस्थलम् ॥ कपेर्गोत्रे ॥२॥३॥२९॥ स्थलस्य सस्य समासे पः॥ कपिष्ठलो नाम गोत्रस्य प्रवर्तयिता । गोत्रमिह लौकिकं गृह्यते । लोके चायपुरुषा येऽपत्य॥ सन्ततः प्रवर्चयितारो याम्नाऽपत्यसन्ततियपदिश्यते तेऽभिधीयन्ते । गोत्रे किम् । कपीनां स्थलं. कपिस्थलम् ॥ गोइम्बाम्बसव्यापदित्रिभूम्यग्निशेकुशकुक्कगुमञ्जिपुञ्जिवर्हिःपरमेदिवः स्थस्य ।। २।३ । ३०॥ सस्य समासे । गोष्ठम् । अम्बाष्ठः । ड्यापो बहुलं नानीति इस्खत्वे अम्बष्ठः, श्लिष्टनिर्देशादुभाभ्यामपि । आम्बष्ठः । । सत्यः इत्यादि । परमेष्ठः दिविष्ठः इत्यत्र अत एव निपातनात् सप्तम्या अलुम् ॥ तत्पुरुष कृतीति तु नेनत्सिवस्येति प्रतिभाकोषतिष्ठते । निईस्सोः सेधसन्धिसानाम् ॥२।३ । ३१ ॥ सस्य पा समासे । निषेधः । दुःषेधः । मु Pषेधः । इत्यादि । प्रष्टोऽगे ॥२।३ । ३२ ॥ निपायते । मष्ठः । प्रस्थोऽन्यः । भीरुडामादयः ॥२।३।२३ ROIROROINSORISHIRPUR 5ARSACADRI ॥६२॥
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy