SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ न ५६iते. मोष्ठय, य, व्, ह । १२ मावे तो ५९। न् नो ण् थाय छे. परंतु આવ્યો હોય તો નો થતો નથી. El.d. प्र + नमति = प्रणमति । राम + इन = रामेण । नरान् । નામ પુલિંગ अनल - अनि अश्व - घोरो ईश्वर - श्व२ कूर्म - आयो । जन - न, तो जीव - १, प्रा नर - न२, पुरुष नृप - २१% पवन - पवन पुत्र - पुत्र, हीरो बाल - पाण, छोरो । गृह - घर बुध - यो भास जल - ४१, ५0 मूर्ख - भूष, मुर्गा दुःख-६:५ मेघ - वाणु धन - धन, होसत राम - राम नेत्र - नेत्र, न वृक्ष - वृक्ष, 3 पर्ण - ५i६९ समुद्र - हरियो, समुद्र फल - ३५ सूद - २सोऽयो मित्र - मित्र हस्त - उस्त, हाथ मुख - भुप, भोळे નપુંસકલિંગ सुख - सुप | कमल - भण हृदय - हय, यु સ્વાધ્યાય प्रश्न - १ संस्कृतनुं गु४२राती रो. १. नृपो जयति । १०. अश्वावुत्पततः । | १८. जना वदन्ति । २. बालः स्पृहयति । । ११. गृहाणि रक्षन्ति । | २०. नेत्रे पश्यतः । 3. मेघः सिञ्चति । १२. बुधौ मुञ्चतः। | २१. पवनो हरति । ४. सुखं प्रीणयति । १३. जीवो मुह्यति । | २२. हस्तौ हरतः । ५. मुखानि द्रवन्ति । १४. दुःखं पीडयति । ।२७. रामः पूजयति । ६. पुत्रौ तुष्यतः । १५. जलं शुष्यति । | २४. मूखौं कुप्यतः । ७. फले पततः । १६. धनं नश्यति । ।२५. नरा गच्छन्ति । ८. कमले नृत्यतः।। १७. मित्राणि कथयन्ति । २६. सूदो विशति । ८. समुद्रः शाम्यति। । १८. कूर्मः सरति । હજી સુબોધ સંસ્કૃતમાર્ગોપદેશિકા : ૨૦ હૈ જ 9998 પાઠ -પ છે.
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy