________________
२.
3.
४.
५.
9.
દીર્ઘ સ્વર થાય છે.
अ, आ + अ, आ = आ
इ, ई + इ, ई = ई
उ, ऊ + उ, ऊ = ऊ
८.
८.
अ, आ + इ, ई = ए
ऋ, ॠ + ऋ, ॠ = ॠ
६.त. मातृ + ऋण = मातृण I
अ डे आ + इ ई, उडे ऊ, ऋ ऋ, लृ डेलृ = जंने भजीने पछीना स्वरनो
કે
ગુણ થાય.
अ, आ + उ, ऊ
=
ओ
अ, आ + ऋ, ॠ अर्
-
६. जिन + आज्ञा
जिनाज्ञा ।
६. त भवति + इति = भवतीति ।
६.त. मधु + उर्मि = मधूर्मि |
अ, आ + ए, ऐ = ऐ
६.. सीता + ऐक्षत = सीतैक्षत ।
अ, आ + ओ, औ
६.त. दन्त + ओष्ठ = दन्तौष्ठ ।
=
औ
अ, आ + लृ, लृ = अल्
अ पछी विसर्ग + अ सिवायनो मे पहा स्वर = विसर्ग लोप थाय.
६.त. राम: + आगच्छति = राम आगच्छति ।
=
६.. दिन + ईश दिनेश ।
६.त. सूर्य + उदय = सूर्योदय |
६.d. राजा + ऋषि = राजर्षि ।
=
६.
ઞ પછી વિસર્ગ + ઞ કે ઘોષ = વિસર્ગનો ૩ થાય અને એ ૩ પૂર્વના ૪ માં ભળી gdi ओ थाय छे.
६.त. रामः + गच्छति = रामो गच्छति ।
વિસર્ગનો લોપ થયા પછી પાસેના સ્વરોની સંધિ થતી નથી. ६.. नरा: इमे = नरा इमे । बुधः इच्छति -बुध इच्छति ।
=
ॠ, र्डे ष् पछी जपधान्त न् खावेतो न् नो ण् थाय छे. तथा जेनी वय्ये हय,
. સુબોધ સંસ્કૃતમાર્ગોપદેશિકા - ૧૯
પાઠ - ૫ )
आ पछी विसर्ग + ओो पए। स्वर से घोष = विसर्ग सोपाय. ६.त. बालाः + आगच्छन्ति = बाला आगच्छन्ति । बाला: + गच्छन्ति = बाला गच्छन्ति ।