SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पर मोग्धुम् रोह्य सह्य हस् (1) हन्तो :न. | पातु | त्वर्थ | तरिभूत |वर्तमान तार| तव्य | अनीय | य ईक्षितुम् | ईक्षितवत् | ईक्षमाण ईक्षितव्य । ईक्षणीय ईक्ष्य द्रष्टुम् | दृष्टवत् पश्यत् द्रष्टव्य दर्शनीय दारयितुम् दीर्णवत् दारयत् दरितव्य दारणीय दार्य मूढवत् मुह्यत् मोढव्य मोहनीय मोह लब्धुम् लब्धवत् लभमान लब्धव्य लभनीय लभ्य रोढुम् रूढवत् रोहत् रोढव्य रोहणीय सोढुम् सोढवत् सहमान सोढव्य सहनीय वस्तुम् । उप्तवत् वपत् वप्तव्य | वपनीय वाप्य वाञ्छितुम् वाञ्छितवत् वाञ्छत् वाञ्छितव्य | वाञ्छनीय वाञ्छ्य हसितुम् । हसितवत् | हसत् हसितव्य हसनीय हास्य स्पृश् स्पष्टुंम् स्पृष्टवत् स्पर्स्टव्य | स्पर्शनीय | स्पृश्य स्निह् स्नेढुम् स्निग्धवत स्निह्यत् स्नेढव्य | स्नेहनीय | स्निह्य आ+रभ् आरब्धुम् आरब्धवत् आरभमाण आरब्धव्य | आरभणीय | आरभ्य ऊढवत् वहत् वोढव्य वहनीय स्रष्टुम् सृष्टवत् सृजत् स्रष्टव्य सर्जनीय सृज्य द्रोढुम् ढूँढवत् द्रुह्यत् द्रोग्धव्य द्रोहणीय द्रोह्य नष्टुम् नष्टवत् नश्यत् नष्टव्य नशनीय नाश्य पृष्टवत् पृच्छत् प्रष्टव्य प्रच्छनीय प्रच्छ्य पातुम् पीतवत् पातव्य पानीय पोष्टुम् पुष्टवत् पुष्यत् पोष्टव्य पोषणीय पोष्य तुष्टवत् तुष्यत् तोष्टव्य तोषणीय डयितुम् डयमान डयितव्य डयनीय क्षिप्तवत् क्षिपत् क्षेप्तव्य क्षेपणीय क्षेप्य गन्तुम् गतवत् गच्छत् गन्तव्य गमनीय दग्धुम् दग्धवत् | दहत् दग्धव्य दहनीय घोषयितुम् | घोषितवत् | घोषयत् घोषयितव्य घोषणीय चरितुम् | चरितवत् | चरत् चरितव्य चरणीय वोढुम् वाह्य प्रष्टुम् पिबत् पेय तोष्टुम् तोष्य डीतवत् देय क्षेप्तुम् गम्य दाह्य *स२८ संस्कृतम् - ५ • ७८ . पाठ-१/२४
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy