________________
(3) કૌંસમાં આપેલ વિકલ્પના આધારે પૂરેલી ખાલી જગ્યા ઃ
1. उद् + पद्
2.
भज्
3. युज्
4.
5. अनु + रुध्
6. रुच्
7. मन्
8. वृध्
9. शुभ्
10. क्षम्
11. सह्
12. दृ
13. जन् (जा 14. विज्
15. लभ्
अनु + इष्
-
-
उत्पन्नवत्, उत्पन्न, उत्पद्यमान, उत्पद्यमान
भजमान, भक्त, भक्तवत्, भज्यमान
युज्यमान, युक्त, युक्तवत्, युज्यमान
अन्विषित, अन्विषितवत् अन्विष्यत्, अन्विष्यमाण
मन्यमान, मत, मतवत्, मन्यमान
- वृध्यमान, वृद्ध, वृद्धवत्, वर्धमान शुभित, शुभितवत्, शोभमान, शुभ्यमान
-
अनुरुद्धवत्, अनुरुद्ध, अनुरुध्यमान, अनुरुध्यमान रोचमान, रुचित, रुचितवत्, रुच्यमान
क्षान्तवत्, क्षान्त, क्षममाण, क्षम्यमाण
सहमान, सोढ, सोढवत्, सह्यमान दीर्यमाण, दीर्ण, दीर्णवत्, दारयत्
जात, जातवत्, जायमान, जन्यमान
विग्न, विग्नवत्, विजमान, विज्यमान
लब्ध, लब्धवत्, लभमान, लभ्यमान
विद्यार्थिनां कुतः सुखम् ? [सुभाषित]
જે વિદ્યાર્થી છે તેને સુખ ક્યાંથી મળવાનું ? એણે તો
કઠોર પરિશ્રમ કર્યા સિવાય છૂટકો જ નથી.
સરલ સંસ્કૃતમ્ - ૫
• ७८.
पाठ- १/२3