SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ * भनोयन याने परीक्षा - ४ [ 416 : १ थी २४] [Marks - 100] (1) संस्कृतनुं गुती रो : [Marks - 9] 1. श्रेणिकस्य पुत्रो नाम्नाऽभयोऽतीव धीमानासीत्तीर्थङ्करस्य महावीरस्योप देशेन सोऽपि संसारमत्यजत्प्राव्रजच्च । 2. मनुष्यस्याऽऽयुषा यावत्य आराधना भवेयुस्तावती: कुरु, न हि त्वं वारंवारं मनुष्यः स्याः । 3. प्रभोर्मुनिसुव्रतस्याऽनुज्ञामलब्ध्वैव स्कन्दकाचार्यो नाम्ना मिथिलां पुरीमगच्छत् । 4. ज्ञातिषु स्वजनेषु च स्निह्यन्नात्मा बहुशो भ्रान्तस्तेषामात्मनां हिताय भगवता महावीरेण जैनो धर्म उपदिष्टः । 5. मात्रा पक्वमन्नं जेमितुमानीतमस्माभिः खादितमस्माभिर्गृहाबहिरापणे नैव खाद्यते । 6. श्रावकैर्मोक्षं लब्धं जीवा नैव ताडयितव्याः, नैवानृतं भाषणीयम्, नैवाऽदत्तमादेयम्, नैव किमपि चोरणीयम्, सदैव प्रमदा परिहरणीया, कुत्राऽपि ममत्वं नैव कार्यम्, नम्रता, लघुता, यतना, समता चाऽऽचरणीयाः । 7. त्यक्तव्येषु धनेषु त्वं किं मुह्यसि ? नैव मोग्धव्यं कुत्राऽपि, सर्वाणि वस्तूनि त्याज्यानि एव सन्ति । 8. परोपकाराय सतां विभूतयः । 9. नमोऽर्हद्भ्यः, सिद्धेभ्यः, आचार्येभ्यः, उपाध्यायेभ्यः, सर्वेभ्यः साधुभ्यश्च । एष नमस्कारः सर्वेषां मङ्गलानां श्रेष्ठं मङ्गलमस्ति । * स२६ संस्कृतम् - ४ • ८०. परीक्षा-४
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy