SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Q.2 जाती ४ग्या पूरो : (A) अस्मद् / युष्मद् / तत् ना ३पोथी मासी ४ग्या पूरो : 1. नयति 6. 2. पिबाव: 7. 3. नृत्यथ 8. 4. लुभ्यामि 9. बोधथः 5. (B) કૌંસમાં આપેલ ધાતુ વાપરી ખાલી જગ્યા પૂરો ઃ 1. 2. ते वयं 3. यूयं 4. तौ 2. (सिच्) । 5. युवां (प्रच्छ्) । (C) ३५ो द्वारा पासी ४ग्या पूरो : 1. शोचामि शोचथः गच्छसि (तृ) । (इष्) । (ह्) । 2. त्वं नश्यावः । 3. अहं द्रुह्यामः । 4. ते श्राम्यसि । 5. युवां दिशथः । સરલ સંસ્કૃતમ્ - ૪ Q.3 जरा पोटानी निशानी रो : (A) जोढुं होय तो 'धातु' सुधारो : 1. वयं क्रुध्यामि । गच्छन्ति 6. 7. 6. अहं 7. 8. 9. 8. सः 9. त्वं आवां 3. भवसि • १५० तौ स्पृशथ । आवां पश्यथः । सः लिखतः । यूयं तुदन्ति । [42] इच्छतः सिञ्चामः [41/2] [भूजधातु खायेस छे.] (क्षि) । पृच्छसि तोलयन्ति (पा) । (क्षम्) । (घुष्) । [6] [5] પરીક્ષા-૧
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy