SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ द्वितीया विमृशति - सा यवान् भुक्तवती। श्वशुरः एतादृशमुत्सवं कृत्वा एतान् यवान् दत्तवान् । अतः केनाऽपि ऋषिणा दत्ताः स्युः । ततः खाद्या एते। 2000 ततः सा 'चीनांशुकवस्त्रेण तान् बद्ध्वा कोशे निक्षिप्तवती। तृतीया वधूः एवं विचिन्तयति स्म - श्वशुरः एतान् रक्षितुमुक्तवान्। अतः एते चमत्कारिकाः स्युः। FULOAD AVAVAA 1. चीनांशुक = भयमवर्नु ७५ 2. कोश = तीरी * स२८ संस्कृतम् - ४ .२५१० ચિત્રવાત છે
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy