SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 5. स्वगृहागतं याचकं [अर्थिनं ] 'कियद् धनं आवश्यकम् [अभिप्रेतम्] ?' इति सः अपृच्छत् । 6. अहं मम दुःखानि तत्पुरः व्यानजम्, अतः तस्य हृदयम् अखिन्त । 7. विद्यार्थिनः सज्ज्ञाने युञ्ज्यात्, प्रजाः सन्मार्गे युञ्ज्यात् । यो राजा इत्थं युङ्क्ते तस्य राज्यं सुराष्ट्रं भवति । 8. 9. पश्यत, सः पशून् व्यशिनट्, अधुना यूयम् अपि पशून् विशिष्यात । भगवतः देशनां श्रुत्वा तस्याज्ञानं छिन्नम्, कर्माणि भिन्नानि, मिथ्यात्वं रिक्तम् । [3] छूटती विगतो : नं. धातु અર્થ દ્વિવચન બહુવચન 1. भुज् ४भवु કાળ પ્રયોગ પદ પુરુષ એકવચન હ્યસ્તન | કર્તરિ | ઉભયપદી ૧ अभुनजम् अभुञ्ज्व अभुम 2. भञ्ज लांगवुं आज्ञार्थ उर्तरि परस्मैपट्टी २ भङ्ग्धि भङ्क्तम् भङ्क्त 3. पिष् पीसवुं विध्यर्थ उर्तरि परस्मैपट्टी उ पिंष्यात् पिंष्याताम् पियु: 4. खिद् जेट पामवो ह्यस्तन उतरि आत्मनेयही २ अखिन्त्था: अखिन्दाथाम् अखिन्ध्वम् 5. वृज् छोडवु आज्ञार्थ अशि परस्मैपट्टी उ वृज्यताम् वृज्येताम् वृज्यन्ताम् [4] र्तरि वाड्योनुं शि : 1. 2. 1. त्वया काष्ठाय वृक्षः मा छिद्यताम् । 2. तैः परकीयं वसु अगृध्यत । 3. अर्यम्णा अन्धकारः भिद्यते । 4. त्वया मा हिंस्येरन् सर्वभूतानि । 5. याचमानायाऽर्थिने वसु यच्छन् अहं [त्वया] मा रुध्यै । [5] छूटती विगतो : नं. મૂળધાતુ ગણ પદ પ્રત્યય પુરુષ વચન કાળ उद्+विज्७ परस्मैपट्टी ताम् 3 नि+युज् उभयपट्टी यातम् ર અર્થ તે બંને ડર્યા હતા તમારે બંનેએ નીમવું જોઈએ 3. अमेजने पूछयुं 4. तमे बने वेगना रहो 5. तेखो जघां पेट पाभ्या સરલ સંસ્કૃતમ્ - ૩ 6 अनु+युज् ७ ઉભયપદી व ૧ ७ परस्मैपट्टी तम् ર ७ खात्मनेपछी अत 3 वृज् खिद् •८८० ૨ ૨ રૂપ ह्यस्तन उदविङ्क्ताम् विध्यर्थ नियुञ्ज्यातम् ૨ ह्यस्तन अन्वयुञ्ज्व आज्ञार्थ वृङ्क्तम् હસ્તન अखिन्दत પાઠ-૨/૯૪ 3
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy