SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ (६६) श्रीलघुहेमप्रभाव्याकरणम्. www चक्षो वाचि क्शांग ख्यांग ॥ ४।४।४॥ · अशिति विषये ॥ अवशासीत् । अक्शासीत् । अक्शास्त । अखशास्त । आख्यत् । आख्यत । विषयसप्तमीविज्ञानात् आक्शेयम् । आख्येयम् । वाचीति किम् ? । बोधे विचक्षणः । नवा परोक्षायाम् ॥ ४।४।५॥ आचक्शौ ॥ आचदशौ । आचख्यौ। आचक्शे । आचशे । आचख्ये । आचचक्षे । आक्शायात् । आक्शेयात् । आख्शायात् । आखशेयात् । आख्येयात् । आख्यायात् । आक्शासीष्ट । २ ॥ ॥ इत्यात्मनेपदिनः ॥ ऊर्युगक आच्छादने । १ ॥ वोर्णोः ॥ ४ । ३।६०॥ अद्वयुक्तस्य व्यञ्जनादौ वित्यौः॥ ऊौति । ऊर्णोति । ऊर्गुतः। . ऊर्णोतु । ऊर्णोतु। न दिस्योः ॥४।३।६१ ॥ ऊर्णोतेरौः ॥ और्णोत् । और्णोः । . वोणुगः सेटि ॥ ४ । ३ । ४६ ॥ सिचि परस्मैपदे वृद्धिः ॥ वोर्णोः॥ ४ । ३ । १९ ॥ इड् द्वित् ॥ और्णावीत् । और्णवीत् । औMवीत् ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy