SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आख्यातम ( ६५ ) सूतेः पञ्चम्याम् ॥ ४ । ३ । १३ ॥ गुणो न || सुवै । असविष्ट । असोष्ट । औदित्वादिड् विकल्पबाधित्वा ॥ उवर्णात् ।। ४ । ४ । ५८ ॥ एकस्वराद्धातोर्विहितस्य कित आदिरिण्न ॥ इति निषेधे प्राप्ते परत्वात् स्कुसृदृभृ इति नित्यमिटि, सुषुविषे । सुषुविद्वे । सुषुविध्वे । पृचै पृजुङ पिजुकि संपर्चने । ५ ॥ जैकिं वर्जने । ६ ॥ णिजुकिं विशुद्धौ | ७ || शिजुकि अव्यक्ते शब्दे | ८ || इंडिक् स्तुतौ ॥९॥ ईशीडः सेवेस्वध्वमोः ॥ ४ । ४ । ८७ ॥ आदिरिट् || ईडिषे । ईडिध्ये | ईडिष्व । इंडिध्वम् । स्वसाहचर्यात् पञ्चमोध्वम एव ग्रहणम् । तेन ह्यस्तन्याम् ऐड्ढम् || ईरिक् गतिकम्पनयोः । १० ॥ ईर्ते । ईररांचक्रे । ईशिक ऐश्वर्ये । ११ ॥ ईष्टे । ईशिषे । ईशिध्वे । ईशिष्व । ईशिध्वम् || वसिक आच्छादने । १२ ॥ वस्ते । वद्ध्वे । आङः शासू कि इच्छायाम् । १३ ॥ I आङः ।। ४ । ४ । १२० ।। शास आसः क्वावेव इस || अस्य नियमार्थत्वादिह न । आशास्ते । आसिक् उपवेशने । १४ ॥ आस्ते । आसिष्ट । आसांचक्रे । कसुकि गतिसातनयोः । १५ ॥ कंस्ते । अयमनुदिदपि । कस्ते । तालव्यान्तोऽपि । कष्टे । कक्षे। कड़्वे । णिलुकि चुम्बने । १६ ॥ निस्ते । चक्षिक व्यक्तायां वाचि । १७ ॥ दर्शनेऽप्यन्ये ॥ आचष्टे । आचक्षे । आचडू | 1
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy