SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आख्यातमकरणम्.. - ( ३३ ) नाम्यादेः परस्य सः ष् स्यात् ॥ जमनुः । अघसिथ । जघस्थ । जघास । जघस ॥ सस्तः सि ॥ ४ । ३ । ९२ ॥ धातोरशिति प्रत्यये विषयभूते ॥ घत्स्यति । इसे इसने । २८३ ॥ पिस पेस वेस गतौ । २८४ ॥ शसु हिंसायाम् । २८५ ॥ शशसतुः । शंसू स्तुतौ च ।२८६॥ शस्यात् ॥ मिहं सेचने ।२८७॥ मेढा । मेक्ष्यति ॥ दहं भस्मीकरणे । २८८ ॥ अधाक्षीत् । अदाग्धाम् । देहतुः ॥ चह कल्कने । २८९ ॥ रह त्यागे। २९० ॥ रहु गतौ ।२९१॥ हह हहु वृह वृद्धौ । २९२ ॥ बृह बृहु शब्दे च । २९३॥ उड़ तुइ दुइ अईने। २९४ ॥ ौहत्। औहीत् । उवोह । अई मह पूजायाम् । २९५ ॥ आनई । उक्ष सेचने । २९६ ॥ उक्षाचकार । रक्ष पालने । २९७ ॥ मक्ष मुक्ष सझाते । २९८ ॥ अक्षौ व्याप्तौ च । २९९ ॥ वाक्षः ॥ ३ । ४ । ७६ ॥ करि विहिते शिति नुः ॥ उश्नोः ॥ ४ । ३ । २॥ पातोः परयोरकिति प्रत्यये गुणः।। अक्ष्णोति । अक्षति। आक्षीत् । भाष्टाम् । आशिष्टाम् । आनक्ष । अक्षिता । अष्टा । तो स्वतो तनुकरणे । ३०० ॥ तक्षः स्वार्थे वा ॥३।। ७७॥ -
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy