SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ (२६२) श्रीलघुहेमप्रभाव्याकरणम्. vvvvvvvvvvvvv~-..vvvvs शंसिप्रत्ययात् ॥ ५।३। १०५॥ भावाकोंः स्त्रियामः ॥ प्रशंसा । गोपाया ॥ क्तेटो गुरोर्व्यञ्जनात् ॥ ५। ३ । १०६ ॥ भावाकोंः स्त्रियामः ॥ ईहा । क्तेट इति किम् ? । त्रस्तिः। गुरोरिति किम् ? । स्फूर्तिः । व्यअनादिति किम् ? । संशीतिः। षितोऽङ् ॥ ५। ३। १०७ ॥ धातोर्भावाकोंः स्त्रियाम् ॥ पचा ।। भिदादयः॥ ५।३।१०८ ॥ स्त्रियां भावाक/निपात्यन्ते ॥ भिदा । छिदा ॥ भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यः ॥ ५। ३ । १०९ ॥ ण्यन्तेभ्यः स्त्रियां भावाकोंरङ् ॥ भीषा । भूषा। चिन्ता । पूजा । कथा । कुम्बा । चर्चा । स्पृहा । तोला । दोला । उपसर्गादातः ।। ५। ३ । ११० ॥ स्त्रियां भावाकौरङ् ॥ उपदा । उपसर्गादिति किम् ? । दत्तिः ॥ णिवेत्त्यासश्रन्थघवन्देरनः ॥ ५। ३ । १११ ॥ स्त्रियां भावाकोंः । कारणा । वेदना । आसना । श्रन्थना । घट्टना । बन्दना ॥ इषोऽनिच्छायाम् ॥ ५। ३ । ११२ ॥ स्त्रियां भावाकौरनः॥ अन्वेषणा। अनिच्छायामिति किम् ?।इष्टिः॥ पर्यधेर्वा ॥ ५। ३ । ११३ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy