SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ (१४) श्रीलघुहेमप्रभाव्याकरणम्. - - "नकारजावनुस्वारपञ्चमौ धुटि धातुषु । सकारजः शकारश्चेर्पाहवर्गस्तवर्गजः ॥१॥ तिष्ठति । अस्थात् ॥ स्थासेनिसेधसिचसजा हित्त्वेऽपि ॥२ । ३ । ४० ॥ उपसर्गस्थानाम्यादेः सः षः स्यात् ॥ अध्यष्ठात् ॥ अघोषे शिटः॥४।१ । ४५॥ द्वित्वे पूर्वस्य तत्सम्बन्धिन्येव लुक् ॥ तस्थौ। अधितष्ठो । म्ना अभ्यासे ।६॥ मनति । अन्नासीत् । मनौ। म्नेयात् । म्नायात् । दां दाने । ७ ॥ यच्छति ॥ अवो दाधौ दा ॥३।३।५॥ इति दासंशत्वात् सिज्लुपि । अदात् । विद्वर्जनात् दाम् देव इत्यादेर्न दासंज्ञा । ददौ । देयात् ॥ नेमादापतपदगदनदवपीवहीशचिग्यातिवातिद्रातिप्सातिस्यतिहन्तिदेग्धौ ॥ २।३ । ७९ ॥ . अदुपरुपसर्गान्तःशब्दस्थाद्रपुवर्णात्परस्य नो ण् स्यात् ॥ दा इति संज्ञात्वात् , प्रणियच्छति। अटो धातोरवयवत्वेन व्यवधायकत्वाभावात् प्रण्ययच्छत् ॥ इत्यादन्ताः । जिंजिं अभिभवे । ८ ।। जयति ॥ सिचि परस्मै समानस्याङिति ॥ ४।३।४४ ॥ धातोद्धिः ॥ अजैषीत् ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy