SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. यमिरमिनस्यातः सोऽनलः ।। ४ । ४ । ८६ ॥ परस्मैपदे सिच आदिरिट् ॥ इट ईति ॥ ४ । ३ । ७१ ॥ ( १३ ) 1 सिचो लुक् ॥ अधासीत् । अघाताम् । अघासिष्टाम् । अघुः । अघासिषुः । परोक्षायां घाघ्रा इति द्विश्वे ॥ व्यञ्जनस्थानादेर्लुक् ॥ ४ । १ । ४४ ॥ द्विवे पूर्वस्य ॥ द्वितीयतुर्ययोरिति घस्य गरबे ॥ गहोर्जः || ४ | १ । ४० ॥ द्वि पूर्वयोः ॥ जौ ॥ संयोगादेर्वाशिष्येः ॥ ४ । ३ । ९५ ॥ ।। आदन्तस्य ङ्किति ॥ घेयात् । प्रायात् । ध्मां शब्दाग्निसंयोगयोः । ४ ॥ धमति । अध्मासीत् । दध्मौ । ध्मेयात् । धमायात् । ष्ठां गतिनिवृत्तौ । ५ ॥ षः सोष्टयैष्ठवष्वष्कः ।। २ । ३ । ९८ ॥ पाठे धात्वादेः ॥ स्वरदन्त्यपरसकारादयः स्मिस्विदिस्वदिस्वस्विपयश्च । षोपदेशाः सृपि, सृजि, स्त्या, स्तु, स्तृ, सृ, सेकृवर्जम् ॥१॥ निमित्ताभावे नैमित्तिकस्याप्यभावः । इति ठस्य थत्वे स्था । तस्य हि स्थानिकत्वम् । तदुक्तम्
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy