SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ (३४०) श्रीलघुहममभाव्याकरणम् यौः। गौः॥ . ग्लानुदिभ्यां डौः ॥ ८६८ ॥ ग्लौः । नौः ॥ तोः किक् ॥ ८६९ ॥ ककारः कित्कार्यार्थः । इकार उच्चारणार्थः । तुक् ॥ द्रागादयः॥ ८७० ॥ किक्प्रत्ययान्ता निपात्यन्ते ॥ द्रवतेरा च । द्राक् । इयर्तेरा देशश्च । अर्वाक् । आदिग्रहणादन्येऽपि ॥ तने वच् ॥ ८७२॥ त्वक् ॥ पारेरज् ॥ ८७३ ॥ पारक् ।। ऋधिपृथिभिषिभ्यः कित् ॥ ८७४ ॥ अज् ॥ ऋषक् । पृथक् । निर्देशादेव यत् । भिष् सौत्रः। भिषक् ॥ द्रुहिवृहिमहिपृषिभ्यः कतृः ॥ ८८४ ॥ द्रुहन् । वृहन् । वृहती । महान् । महती । पृषत् । पृषती॥ गमेडिद् द्वे च ॥ ८८५॥ कतः ॥ जगत् । जगती॥ भातेडवतुः ॥ ८८६ ॥ भवान् । भवन्तौ । भवन्तः ॥ हृमृरुहियुषितडिभ्य इत् ॥ ८८७ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy